लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अन्तर्जालयुगे दलनिर्माणस्य आव्हानानि अवसराश्च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समीचीनदलस्य सदस्यान् अन्वेष्टुं, प्रभावीरूपेण कथं भर्तीं कर्तुं शक्यते?

यदा कम्पनीयाः दलस्य निर्माणस्य आवश्यकता भवति तदा समीचीनसदस्यानां अन्वेषणं महत्त्वपूर्णं सोपानम् अस्ति । सॉफ्टवेयर-विकासात् आरभ्य विपणन-प्रचारपर्यन्तं, बृहत्-स्तरीय-इवेण्ट्-नियोजनात् आरभ्य दैनन्दिन-सञ्चालनपर्यन्तं, भवद्भिः विशिष्ट-कौशल-अनुभव-युक्तान् व्यावसायिकान् अन्वेष्टव्यम् अतः कम्पनीभिः लक्षितप्रतिभाः दलं सम्मिलितुं आकर्षयितुं बहुभिः माध्यमैः भर्तीसूचनाः प्रकाशयितुं आवश्यकाः सन्ति।

सम्प्रति अन्तर्जालमञ्चः अनेकेषां कम्पनीनां कृते प्राधान्ययुक्तेषु नियुक्तिमार्गेषु अन्यतमः अभवत् । zhihu तथा liepin.com इत्यादीनि व्यावसायिकनौकरीसन्धानमञ्चानि कम्पनीभ्यः भर्तीसंसाधनानाम् एकं धनं प्रदास्यन्ति तथा च विशिष्टापेक्षाणाम् आधारेण योग्यव्यावसायिकानां सटीकपरीक्षणं भर्तीं च कर्तुं शक्नुवन्ति। तस्मिन् एव काले वीचैट्, वेइबो इत्यादयः सामाजिकमाध्यमाः अपि प्रतिभानां अन्वेषणार्थं महत्त्वपूर्णाः माध्यमाः अभवन् । ऑनलाइन-अन्तर्क्रियाशील-सञ्चारस्य माध्यमेन भवान् सम्भाव्य-अभ्यर्थिनः प्रभावीरूपेण अवगन्तुं शक्नोति, एक-एक-सञ्चारं च कर्तुं शक्नोति । तदतिरिक्तं आन्तरिककम्पनीचैनलानां अपि महत्त्वपूर्णा भूमिका आवश्यकी अस्ति । परिचितजनानाम् आमन्त्रणं कुर्वन्तु यत् ते भर्तीसूचनाः प्रवर्धयितुं सहायतां कुर्वन्ति, भर्तीयाः व्याप्तिम् विस्तारयन्तु, अधिकान् उच्चगुणवत्तायुक्तान् अभ्यर्थिनः प्राप्तुं च सुलभं कुर्वन्तु।

अनुभवात् दलनिर्माणस्य सफलतायाः असफलतायाः च सारांशः कथं भवति ?

भर्तीप्रक्रियायाः कालखण्डे कम्पनीनां धैर्यं सक्रियं च भवितुं आवश्यकं भवति, स्वपरिस्थित्यानुसारं रणनीतयः लचीलतया समायोजितुं च आवश्यकम् अस्ति । तत्सह भवद्भिः निम्नलिखितविषयेषु अपि ध्यानं दातव्यम् ।

  • लक्ष्यप्रतिभानां सम्यक् स्थानं ज्ञातव्यम्: परियोजनायाः आवश्यकतानां आधारेण स्पष्टानि कार्यदायित्वं विकसितुं, तथा च सुसंगतप्रतिभाभिः क्षमताभिः च उत्कृष्टप्रतिभाः आकर्षयितुं पर्याप्तं वेतनबजटं आरक्षितं कुर्वन्तु।
  • भर्तीमार्गेषु सुधारं कुर्वन्तु: ऑनलाइन-मञ्चेषु एव सीमितं न, कम्पनयः अफलाइन-चैनेल्-इत्यस्य अपि उपयोगं कर्तुं शक्नुवन्ति, यथा उद्योग-कार्यक्रमेषु भागं ग्रहीतुं, व्यक्तिगत-सम्बन्ध-स्थापनम् इत्यादयः ।
  • उत्तमं दलस्य वातावरणं निर्मायताम्: दलस्य सदस्यानां मध्ये संचारं अन्तरक्रियां च प्रोत्साहयन्तु तथा च दलस्य सदस्यानां मध्ये उत्तमं संचारं सहकार्यं च प्रवर्तयितुं नियमितरूपेण दलनिर्माणक्रियाकलापाः संचालितुं शक्नुवन्ति।

दलनिर्माणस्य सफलताभ्यः असफलतेभ्यः च वयं कथं शिक्षितुं शक्नुमः?

येषां कम्पनीनां कृते असफलसमूहनिर्माणस्य कारणेन कष्टानि सन्ति, तेषां कृते निम्नलिखितबिन्दुभ्यः पाठाः सारांशतः ज्ञातुं शक्यन्ते ।

  • स्पष्टलक्ष्याणां दिशायाः च अभावः: स्पष्ट परियोजना लक्ष्यं दिशां च विना दलस्य सदस्याः विचलिताः भविष्यन्ति, सहमतिः प्राप्तुं कठिनं भविष्यति।
  • अकुशलसञ्चारः: प्रभावीसञ्चारपद्धतीनां अभावेन दलस्य अन्तः असङ्गतमतानि भवन्ति, अतः परियोजनायाः प्रगतिः प्रभाविता भवति ।
  • दलस्य सदस्येषु व्यावसायिककौशलस्य अभावः भवति: केषुचित् सदस्येषु व्यावसायिककौशलस्य अनुभवस्य वा अभावः भवति, यस्य परिणामेण समग्रदलक्षमतायाः अभावः भवति ।

अतः कम्पनीभिः दलनिर्माणप्रक्रियायाः समये सावधानीपूर्वकं चिन्तनं विश्लेषणं च करणीयम्, तथा च विस्तृतयोजनानि रणनीतयः च निर्मातव्याः येन दलं परियोजनालक्ष्याणि सफलतया सम्पन्नं कर्तुं शक्नोति इति सुनिश्चितं भवति।

2024-09-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता