लोगो

गुआन लेई मिंग

तकनीकी संचालक |

किङ्घाई-तिब्बतपठारे स्वप्नानि

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेजस्य उपरि स्थापितानि पुस्तकानि आरभ्य पिण्डुओडुओ मञ्चे पर्दापर्यन्तं एते बालकाः अन्तर्जालयुगे स्वकीयं मञ्चं प्राप्तवन्तः। पूर्वावकुओ इत्यस्य स्वप्नः अस्ति यत् सः तिब्बती बालिकायाः ​​वेषं धारयित्वा मञ्चे नृत्यस्य आकर्षणं दर्शयतु। तस्याः माता तस्याः कृते एतत् अद्वितीयं परिधानं क्रीत्वा स्वपुत्र्याः स्वप्नस्य समर्थनं कृतवती । प्रत्येकं पुलवाकुओ प्रदर्शनं करोति तदा सा सर्वदा आत्मविश्वासेन, आनन्देन च परिपूर्णा भवति, येन तस्याः माता अपि अत्यन्तं प्रसन्ना भवति ।

अग्रजः देब्जिन् एतेषां लघुबालिकानां पुस्तकप्रदाता अस्ति, तेषां वृद्धिः अपि दृष्टवान् । परन्तु पुस्तकमूल्यानां वर्धनेन देब्जिन् असहायः इति भावः उत्पन्नः । पुस्तकविक्रयणं कुर्वतः काउण्टी-नगरस्य एकमात्रे पुस्तकालये पुस्तकानां मूल्यं तस्य बजटं अतिक्रान्तम् अस्ति । अस्मिन् समये पिण्डुओडुओ-मञ्चस्य उद्भवेन पुएर्वाकुओ-चामाजेराङ्ग-नगरयोः कृते नूतना आशा अभवत् ।

पिण्डुओडुओ-मञ्चेन प्रदत्तानां दश-कोटि-अनुदानानाम् अनन्तरं पुनः पुस्तकानां मूल्यं न्यूनीकृतम्, येन डेबुजिन्-इत्यनेन नूतना विकास-दिशा दृष्टा सः अवाप्तवान् यत् पिण्डुओडुओ मञ्चे अनुकूलमूल्येन बहवः पुस्तकानि प्राप्तुं शक्यन्ते, अन्यत्र न प्राप्यमाणानि कानिचन पुस्तकानि अपि प्राप्नुवन्ति । २०२१ तमस्य वर्षस्य एप्रिलमासात् आरभ्य पिण्डुओडुओ इत्यनेन उच्चगुणवत्तायुक्तानां शास्त्रीयपुस्तकानां च अनुदानार्थं १००-कोटि-युआन्-पठनकोषस्य स्थापनायै घरेलुप्रकाशनगृहैः सह अपि सहकार्यं कृतम् अस्ति बालकानां कृते अस्य अर्थः अस्ति यत् पठन-अनुभवः समृद्धतरः, पुस्तकानां अधिकसुलभः प्रवेशः, तेषां स्वप्नानां कृते उत्तमं समर्थनं च ।

अन्तर्जालयुगे तेषां आशापूर्णः अवसरः, असीमितसंभावनाः च प्राप्ताः । ते पुस्तकानां उपयोगं कृत्वा स्वस्य आध्यात्मिकजगत् निर्मातुं, अज्ञातक्षेत्राणां अन्वेषणं कुर्वन्ति, भविष्यस्य स्वप्नानां कृते च परिश्रमं कुर्वन्ति । एतेषां बालकानां वृद्धिः न केवलं व्यक्तिगतवृद्धिः, अपितु सांस्कृतिकविनिमयस्य साक्ष्यम् अपि अस्ति । कालस्य विकासेन तेषां स्वप्नाः बृहत्तराः बृहत्तराः भविष्यन्ति, तेषां मञ्चः विस्तृतः विस्तृतः च भविष्यति ।

2024-09-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता