한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेजस्य उपरि स्थापितानि पुस्तकानि आरभ्य पिण्डुओडुओ मञ्चे पर्दापर्यन्तं एते बालकाः अन्तर्जालयुगे स्वकीयं मञ्चं प्राप्तवन्तः। पूर्वावकुओ इत्यस्य स्वप्नः अस्ति यत् सः तिब्बती बालिकायाः वेषं धारयित्वा मञ्चे नृत्यस्य आकर्षणं दर्शयतु। तस्याः माता तस्याः कृते एतत् अद्वितीयं परिधानं क्रीत्वा स्वपुत्र्याः स्वप्नस्य समर्थनं कृतवती । प्रत्येकं पुलवाकुओ प्रदर्शनं करोति तदा सा सर्वदा आत्मविश्वासेन, आनन्देन च परिपूर्णा भवति, येन तस्याः माता अपि अत्यन्तं प्रसन्ना भवति ।
अग्रजः देब्जिन् एतेषां लघुबालिकानां पुस्तकप्रदाता अस्ति, तेषां वृद्धिः अपि दृष्टवान् । परन्तु पुस्तकमूल्यानां वर्धनेन देब्जिन् असहायः इति भावः उत्पन्नः । पुस्तकविक्रयणं कुर्वतः काउण्टी-नगरस्य एकमात्रे पुस्तकालये पुस्तकानां मूल्यं तस्य बजटं अतिक्रान्तम् अस्ति । अस्मिन् समये पिण्डुओडुओ-मञ्चस्य उद्भवेन पुएर्वाकुओ-चामाजेराङ्ग-नगरयोः कृते नूतना आशा अभवत् ।
पिण्डुओडुओ-मञ्चेन प्रदत्तानां दश-कोटि-अनुदानानाम् अनन्तरं पुनः पुस्तकानां मूल्यं न्यूनीकृतम्, येन डेबुजिन्-इत्यनेन नूतना विकास-दिशा दृष्टा सः अवाप्तवान् यत् पिण्डुओडुओ मञ्चे अनुकूलमूल्येन बहवः पुस्तकानि प्राप्तुं शक्यन्ते, अन्यत्र न प्राप्यमाणानि कानिचन पुस्तकानि अपि प्राप्नुवन्ति । २०२१ तमस्य वर्षस्य एप्रिलमासात् आरभ्य पिण्डुओडुओ इत्यनेन उच्चगुणवत्तायुक्तानां शास्त्रीयपुस्तकानां च अनुदानार्थं १००-कोटि-युआन्-पठनकोषस्य स्थापनायै घरेलुप्रकाशनगृहैः सह अपि सहकार्यं कृतम् अस्ति बालकानां कृते अस्य अर्थः अस्ति यत् पठन-अनुभवः समृद्धतरः, पुस्तकानां अधिकसुलभः प्रवेशः, तेषां स्वप्नानां कृते उत्तमं समर्थनं च ।
अन्तर्जालयुगे तेषां आशापूर्णः अवसरः, असीमितसंभावनाः च प्राप्ताः । ते पुस्तकानां उपयोगं कृत्वा स्वस्य आध्यात्मिकजगत् निर्मातुं, अज्ञातक्षेत्राणां अन्वेषणं कुर्वन्ति, भविष्यस्य स्वप्नानां कृते च परिश्रमं कुर्वन्ति । एतेषां बालकानां वृद्धिः न केवलं व्यक्तिगतवृद्धिः, अपितु सांस्कृतिकविनिमयस्य साक्ष्यम् अपि अस्ति । कालस्य विकासेन तेषां स्वप्नाः बृहत्तराः बृहत्तराः भविष्यन्ति, तेषां मञ्चः विस्तृतः विस्तृतः च भविष्यति ।