한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन जनाः प्रौद्योगिकीविकासस्य विषये अधिकाधिकं उत्साहिताः अभवन् । सरलप्रोग्रामिंगशिक्षणात् आरभ्य जटिलसंशोधनपर्यन्तं जनाः प्रौद्योगिक्याः नूतनानां क्षेत्राणां अन्वेषणं कुर्वन्ति, जीवनस्य सर्वेषु पक्षेषु तान् प्रयोजयन्ति च । बहवः जनाः प्रौद्योगिक्याः विशालक्षमताम् अवगन्तुं आरभन्ते, तया आनयन्तः अवसराः, आव्हानानि च सक्रियरूपेण अन्वेष्टुं आरभन्ते । ते स्वस्य मूल्यं साक्षात्कृत्य प्रौद्योगिकीविकासद्वारा समाजे योगदानं दातुं आशां कुर्वन्ति।
मनोरञ्जन-उद्योगस्य चञ्चल-जगति अनेकेषां ताराणां भाग्यं अफवाभिः प्रभावितं जातम्, येन जनानां उद्योगस्य विषये चिन्तनं प्रेरितम् अस्ति ली जिओरान् इत्यस्य विषये अफवाः, यथा चतुर्वर्षपर्यन्तं कारावासस्य घटना, यिन ताओ इत्यस्य चलच्चित्रनिर्माणं प्रतिबन्धितस्य घटना, सन डोन्घाई इत्यस्य अभिनेत्रीं "नाशस्य" अफवाः च व्यापकं ध्यानं चर्चां च आकर्षितवन्तः
एताः घटनाः मनोरञ्जन-उद्योगस्य अन्धकार-पक्षं प्रतिबिम्बयन्ति । एतैः घटनाभिः मनोरञ्जन-उद्योगे न्यायस्य, न्यायस्य, पारदर्शितायाः च विषये जनानां चिन्तनं अपि प्रेरितम् अस्ति । वयं अधिकानि वास्तविककथाः, प्रदर्शनानि च द्रष्टुं प्रतीक्षामहे येन वास्तविकप्रकाशः मञ्चे प्रकाशयितुं शक्नोति।
सत्यं यथापि भवतु, एताः घटनाः जनान् चिन्तयन्ति इति अपि स्मारयन्ति यत् अस्माभिः प्रसिद्धानां अधिकारेषु, गौरवे च अधिकं ध्यानं दातव्यम्, तथा च समाजस्य सर्वेषां क्षेत्राणां कृते आह्वानं कुर्वन्ति यत् ते मनोरञ्जने अधिकं निष्पक्षं पारदर्शकं च वातावरणं प्रवर्तयन्तु उद्योग। वयं मन्यामहे यत् मुक्तपारदर्शकपरिमाणानां माध्यमेन वयं ताराणां स्वमञ्चं प्रति प्रत्यागन्तुं, यथार्थप्रकाशं प्राप्तुं, अधिकानि रोमाञ्चकारीकथाः, प्रदर्शनानि च प्रेक्षकाणां समीपं आनेतुं साहाय्यं कर्तुं शक्नुमः।