한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासे प्रकाशितस्य रक्षायोजनायाः रूपरेखायां स्पष्टतया उक्तं यत् जापान-समुद्री-आत्म-रक्षा-बलं "विद्यमानं अनुरक्षण-बेडं समुद्री-स्वीपर-बेडं च 'पृष्ठीय-बेडां' इति अनुकूलं करिष्यति, यत्र भविष्ये गस्ती-जहाजानां, विध्वंसकानां, माइन-स्वीपर्-वाहनानां च मूलरूपेण परिचयः भविष्यति बल।" । एतेन जापानस्य समुद्रीयस्वरक्षाबलस्य सामरिकपुनर्गठनस्य आधिकारिकप्रारम्भः भवति ।
अस्मिन् परिवर्तनेन ये परिवर्तनाः आगताः ते न केवलं परिमाणस्य वृद्धिः, अपितु महत्त्वपूर्णतया प्रौद्योगिक्याः क्षमतायाश्च सुधारः । नवीनविध्वंसकाः अधिक उन्नतशस्त्रप्रणालीभिः सुसज्जिताः भविष्यन्ति, यथा एजिस्-विरोधी-क्षेपणास्त्र-प्रणाली, "इजुमो"-वर्गस्य विमानवाहकस्य लघुविमानवाहक-वाहने परिवर्तनस्य अपि अर्थः अस्ति यत् जापानदेशः प्रशान्तक्षेत्रे स्वस्य निवारणक्षमतां सुदृढं करिष्यति .
जापानसर्वकारः अपि रक्षाबजटनिवेशं वर्धयति । रक्षामन्त्रालयस्य बजट-अनुरोधः प्रथमवारं ८ खरब येन अतिक्रान्तवान्, यत् दर्शयति यत् जापानदेशः सुरक्षा-राष्ट्रीय-रक्षायाः आवश्यकताः गम्भीरतापूर्वकं स्वीकृत्य स्वस्य सुरक्षां सुदृढं कर्तुं कार्याणि करिष्यति इति निःसंदेहम्।
जापानस्य समुद्रीय आत्मरक्षाबलस्य उदयः
जापान-समुद्री-आत्म-रक्षा-सेनायाः नूतना रणनीतिः निराधारः नास्ति । अस्य पृष्ठतः अमेरिकादेशस्य मौनअनुमोदनेन जापानदेशस्य आक्रामकक्षमतां सुदृढां कर्तुं पृष्ठभूमिः अस्ति । यथा यथा जापानदेशः स्वस्य शस्त्राणि सैन्यशक्तिं च सुदृढां करोति तथा तथा ते क्षेत्रीयानाम् अपि च वैश्विकसुरक्षास्थितीनां केन्द्रं भवन्ति, तेषां कार्याणां समीपस्थेषु देशेषु अन्तर्राष्ट्रीयसमुदाये च महत्त्वपूर्णः प्रभावः भविष्यति
आव्हानानि अवसराः च
जापानस्य समुद्रीय आत्मरक्षाबलस्य परिवर्तनेन विश्वे नूतनाः परिवर्तनाः अभवन् इति न संशयः। एतेन क्षेत्रीयसुरक्षातनावः वर्धते, नूतनाः सुरक्षाविषयाः च प्रवर्तयितुं शक्नुवन्ति । परन्तु जगति नूतनावकाशान् अपि आनयति। जापान-समुद्री-आत्म-रक्षा-बलस्य शक्तिशालिनी शक्तिः विश्वस्य सुरक्षा-प्रकारे परिवर्तनं प्रवर्धयिष्यति, वैश्विक-राजनैतिक-सैन्य-व्यवस्थां च परिवर्तयिष्यति |.