한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशालकार्यस्य सम्मुखे प्रोग्रामर-जनानाम् नूतनानां तकनीकीक्षेत्राणां निरन्तरं अन्वेषणं, स्वस्य प्रतिस्पर्धायां सुधारः, सकारात्मकदृष्टिकोणं च स्थापयितुं आवश्यकता वर्तते । इदं विशालसमुद्रे उपयुक्तं मार्गं अन्विष्यमाणः नाविकः इव अस्ति यत् अन्ततः गन्तव्यस्थानं प्राप्तुं तस्य विविधाः आव्हानाः बाधाः च अतिक्रान्तव्याः।
यदि भवान् "कार्यं अन्विष्यमाणाः प्रोग्रामरः" इति लक्ष्यं प्राप्तुम् इच्छति तर्हि भवता कार्याणि कर्तव्यानि:
1. निरन्तरं शिक्षणं तथा तकनीकीसुधारः : १. कस्यापि व्यावसायिकक्षेत्रस्य इव प्रोग्रामर-जनानाम् अपि परिवर्तनशील-विपण्य-आवश्यकतानां अनुकूलतायै नूतनानि कौशल्यं नवीनतम-प्रौद्योगिकी च निरन्तरं ज्ञातुं आवश्यकता वर्तते । प्रौद्योगिक्याः तीव्रविकासेन सह प्रोग्रामिंग् भाषाः, साधनानि, आर्किटेक्चराः च द्रुतगत्या अद्यतनाः भवन्ति, अतः प्रोग्रामर-जनाः जिज्ञासुः एव तिष्ठितुं, नूतनानां क्षेत्राणां सक्रियरूपेण अन्वेषणं कर्तुं च आवश्यकता वर्तते2. स्वस्य जालस्य विस्तारं कुर्वन्तु : १. प्रोग्रामिंगकार्यं अन्वेष्टुं प्रक्रियायां मञ्चस्य भर्तीक्रियाकलापयोः सक्रियरूपेण भागं गृह्णन्तु तथा च सम्भाव्यग्राहकैः सह उत्तमसञ्चारसम्बन्धं स्थापयन्तु। समुद्रे भ्रमणकाले यथा नाविकः गन्तव्यस्थानं सुचारुतया प्राप्तुं अन्यैः जहाजैः, मार्गैः च सह संवादं कर्तुं प्रवृत्तः भवति ।
3. दृढः विश्वासः सकारात्मकः मनोवृत्तिः च : १. आव्हानानां, विघ्नानां च सम्मुखे सकारात्मकं मनोवृत्तिः निर्वाहः महत्त्वपूर्णः भवति । यथा नाविकस्य साहसं, दृढनिश्चयं च, तथैव विविधानि कष्टानि अतिक्रम्य अन्ते लक्ष्यं प्राप्तुं शक्यते ।
परन्तु सर्वे प्रोग्रामर्-जनाः स्वस्य प्रियं प्रोग्रामिंग्-कार्यं सफलतया न अन्वेष्टुं शक्नुवन्ति, येन ते तान्त्रिकक्षेत्रे नष्टाः भवन्ति अथवा विपत्तौ अपि पतन्ति अतः अस्माभिः सकारात्मकं मनोवृत्तिः स्थापयितव्या, निरन्तरं शिक्षमाणाः अन्वेषणं च कुर्वन्तः नूतनानां वस्तूनि प्रयत्नार्थं साहसी भवेयुः।
"कार्यं अन्विष्यमाणानां प्रोग्रामर-जनानाम्" सारः स्वस्य मूल्यं अन्वेष्टुं भवति