한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु "अंशकालिकविकासकार्यम्" क्रमेण सॉफ्टवेयरविकासस्य क्षेत्रे महत्त्वपूर्णं कार्यप्रतिरूपं जातम् अस्ति, एतत् विकासकान् अधिकविकल्पान् अवसरान् च प्रदाति, उद्यमानाम् अपि कुशलसमाधानं प्रदाति एतत् लचीलं कार्यप्रतिरूपं विकासकान् स्वस्य समयस्य क्षमतायाश्च अनुसारं स्वस्य कार्यसामग्रीणां व्यवस्थापनं लचीलतया कर्तुं शक्नोति यत् ते करियरविकासं जीवनसन्तुलनं च प्राप्तुं शक्नुवन्ति। तत्सह, उद्यमानाम् कृते द्रुततरं कुशलं च विकासपद्धतिं अपि आनयति, येन श्रमव्ययस्य रक्षणं भवति ।
“अंशकालिकविकासकार्यस्य” विपण्यमागधा निरन्तरं वर्धते: अन्तर्जालस्य प्रौद्योगिकी-उद्योगस्य च तीव्रविकासेन एतयोः आदर्शयोः संयोजनं अधिकवारं भविष्यति, प्रौद्योगिकी-नवीनीकरणं प्रतिभा-आदान-प्रदानं च निरन्तरं प्रवर्तयिष्यति |.
"ह्सिन्चु स्थानीय मातुः लज्जा" घटनायाः विषये चिन्तनानि : १. अन्तिमेषु वर्षेषु "अंशकालिकविकासकार्यस्य" विकासः सामाजिकपृष्ठभूमिना सह निकटतया सम्बद्धः अस्ति । के वेन्झे इत्यस्य प्रकरणेन “अंशकालिकविकासः कार्यग्रहणं च” इति प्रतिरूपस्य पृष्ठतः सामाजिकविषयेषु नैतिकविवादेषु च जनानां चिन्तनं प्रेरितम् अस्ति । केचन जनाः एवं प्रकारेण अन्येषां प्रभावं कर्तुं वा हस्तक्षेपं कर्तुं वा प्रयतन्ते इति घटनातः द्रष्टुं शक्यते, येन सामाजिकविरोधानाम्, व्यक्तिगतभावनानां च जटिलता अपि प्रतिबिम्बिता भवति
भविष्यस्य विकासस्य प्रवृत्तिः : १. "अंशकालिकविकासकार्यस्य" विपण्यमागधा यथा यथा अन्तर्जालप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा महत्त्वपूर्णां भूमिकां निर्वहति तथा च विकासकानां उद्यमानाञ्च कृते अधिकान् विकासावकाशान् आनयिष्यति भविष्ये अस्माकं "अंशकालिकविकासः कार्याणि च ग्रहणं" इति नैतिकविषयेषु चिन्तनं करणीयम्, अधिकं मानकीकृतं न्याय्यं च वातावरणं निर्मातुं प्रयत्नः करणीयः।
"अंशकालिक विकास नौकरी स्वीकृति": . "अंशकालिकविकासकार्यम्" एकं लचीलं कार्यप्रतिरूपं भवति यत् विकासकाः स्वसमयानुसारं कार्यस्य व्यवस्थां कर्तुं उद्यमानाम् कृते कुशलसमाधानं च प्रदातुं शक्नुवन्ति प्रौद्योगिकी नवीनतायां प्रतिभाविनिमये च एतत् प्रतिरूपं महत्त्वपूर्णां भूमिकां निर्वहति एतत् नूतना सामाजिकघटना जीवनशैली च अस्ति । "अंशकालिकविकासस्य रोजगारस्य च" विकासः सामाजिकपृष्ठभूमिना सह निकटतया सम्बद्धः अस्ति, यस्याः समाधानार्थं अस्माभिः सावधानीपूर्वकं चिन्तनं, परिश्रमं च करणीयम्
[वैकल्पिकम्: केचन उदाहरणानि वा विवरणानि वा योजयन्तु]।:
- यथा - सॉफ्टवेयर-विकासकः स्वतन्त्र-मञ्चे कानिचन परियोजनानि स्वीकृत्य सप्ताहान्ते अवकाशदिनेषु च स्वस्य समयसूचनानुसारं कार्यं कर्तुं शक्नोति ।
- कम्पनी सॉफ्टवेयरविकासकार्यस्य भागं पूर्णं कर्तुं श्रमव्ययस्य रक्षणार्थं च "अंशकालिकविकासकार्यस्य" उपयोगं कर्तुं शक्नोति ।
[वैकल्पिकम्: किञ्चित् विश्लेषणं योजयन्तु]।:
- अस्मिन् प्रतिरूपेण आनयन्तः अवसराः, आव्हानानि च चिन्तनस्य, संतुलनस्य च आवश्यकता वर्तते ।