한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अंशकालिकविकासकार्यम्" "अंशकालिकविकासपरियोजना" अथवा "स्वतन्त्रविकासपरियोजना" इति अपि कथ्यते, यत् विकासकानां सहायतां कर्तुं शक्नोति:
- अनुभवं प्राप्नुवन्तु : १. विभिन्नपरियोजनानां विकासे भागं गृहीत्वा नवीनप्रौद्योगिकीः समस्यानिराकरणकौशलं च ज्ञातव्यम्।
- कौशलं सुधारयितुम् : १. विशिष्टानि आवश्यकतानि तकनीकीक्षेत्राणि च आधारीकृत्य स्वस्य व्यावसायिककौशलं स्तरं च निरन्तरं सुधारयन्तु।
- अन्वेषणार्थं दिशानिर्देशाः : १. भवतः रुचिकरं क्षेत्रं दिशां च अन्वेष्टुं भिन्नानि सॉफ्टवेयरक्षेत्राणि परियोजनाप्रकाराः च प्रयतध्वम् ।
- आयं वर्धयन्तु : १. अतिरिक्त आयस्रोतान् प्राप्तुं स्वकौशलस्य समयस्य च लाभं गृह्यताम्।
अन्तिमेषु वर्षेषु हाइको-नगरे महत्त्वपूर्णपर्यटननगरत्वेन सॉफ्टवेयरविकासस्य, तत्सम्बद्धानां उद्योगानां च सक्रियरूपेण विकासः कृतः अस्ति । अस्मिन् वर्षे ११ क्रमाङ्कस्य "मकर"-आन्ध्र-तूफानस्य प्रभावः हाइको-नगरे क्रमेण दुर्बलः जातः ततः परं हैको-नगरस्य जलप्रलय-नियन्त्रणं, वायु-अनवृष्टि-नियन्त्रण-मुख्यालयेन नगरस्य "षड्-विराम-"-आन्ध्र-तूफान-निवारण-उपायानां उत्थापनस्य घोषणा कृता, यस्य अर्थः अस्ति यत् तत् नूतनम् अवसराः आगच्छन्ति।
अंशकालिकविकासस्य तथा कार्यग्रहणप्रतिरूपस्य लाभाः चुनौतयः च
हाइकोनगरे "षट् निलम्बन" उपायानां उत्थापनेन अनेके विकासकाः नूतनावकाशानां सम्मुखे "अंशकालिकविकासः रोजगारश्च" परियोजनायां सम्मिलितुं चयनं कृतवन्तः एतत् न केवलं अनुभवसञ्चयार्थं, कौशलसुधारार्थं, तथा च दिशानां अन्वेषणं करोति, परन्तु विकासकानां कृते नूतनान् विचारान् अपि आनयति।
तथापि "अंशकालिकविकासकार्य" परियोजनां चयनं कुर्वन् भवद्भिः सम्यक् योजनां बजटं च करणीयम्, परियोजनायाः गुणवत्तायाः, समयसूचनायाः च आवश्यकतासु ध्यानं दातव्यम् । केचन विकासकाः एतादृशीनां आव्हानानां सामनां कर्तुं शक्नुवन्ति यथा-
- परियोजनायाः गुणवत्ता : १. परियोजनायाः मानकानां आवश्यकतानां च सख्यं पालनम् आवश्यकं यत् अन्तिमः उत्पादः अपेक्षां पूरयति इति सुनिश्चितं भवति।
- समयव्यवस्थापनम् : १. समयं यथोचितरूपेण व्यवस्थापयन्तु परियोजनाकार्यं कुशलतया सम्पन्नं कुर्वन्तु।
- संचारः समन्वयः च : १. ग्राहकैः सह उत्तमं संवादं स्थापयितुं, समस्यानां समाधानं कर्तुं, प्रगतेः विषये समये प्रतिक्रियां दातुं च आवश्यकता अस्ति।
हैकोउ-नगरस्य “षड्-विराम”-उपायानां उत्थापनस्य अनन्तरं विकासकाः अनुभवं संचयितुं, कौशलं सुधारयितुम्, दिशानां अन्वेषणं कर्तुं, नूतनान् अवसरान् चुनौतीं च आनेतुं “अंशकालिकविकासः कार्यनियुक्तिः च” परियोजनायां सम्मिलितुं एतस्य दुर्लभस्य अवसरस्य लाभं ग्रहीतुं शक्नुवन्ति स्वस्य विकासः।