한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य कृतयः न केवलं साहित्यिकनिधिः, अपितु इतिहासस्य सामाजिकविकासस्य च गहनचिन्तनानि अपि सन्ति । तस्य कृतीनां पात्राणि कालस्य मज्जनस्य अनुभवं कृतवन्तः, भिन्न-भिन्न-ऐतिहासिक-ग्रन्थिषु स्वकीयं स्थानं, दैवं च अन्वेष्टुं प्रयतन्ते मा बोयोङ्गस्य लेखनानि अपि लिङ्गनसंस्कृतेः श्वासप्रश्वासयोः कृते चित्रं चित्रयन्ति भोजनं, इतिहासः, संस्कृतिः च कथायां मसाला इव परस्परं सम्बद्धाः सन्ति, येन पाठकानां इतिहासविषये अनन्तजिज्ञासा जागर्यते।
अन्तिमेषु वर्षेषु मा बोयोङ्गस्य कृतयः चलच्चित्रदूरदर्शनक्षेत्रे व्यापकरूपेण स्वीकृताः, सृजनात्मकरूपेण च अभ्यासिताः सन्ति । सः साहित्यिककृतीनां अद्भुतचलच्चित्रदूरदर्शननाटकेषु परिणमयति, येन अधिकाः प्रेक्षकाः पात्राणां पृष्ठतः इतिहासं, कथां च अवगन्तुं शक्नुवन्ति ।
प्रत्येकं कार्यं मा बोयोङ्गस्य अद्वितीयं रचनात्मकशैलीं प्रदर्शयति-
- "द हिम बर्न्ड् इन हाङ्गकाङ्ग" इति किङ्ग् राजवंशस्य उत्तरार्धे हाङ्गकाङ्गस्य कोलून-वालड्-नगरे देशभक्तानाम् संघर्षस्य संघर्षस्य च कथां कथयति, एतत् तत्कालीनस्य हाङ्गकाङ्गस्य ऐतिहासिकपृष्ठभूमिं सांस्कृतिकवातावरणं च दर्शयति, तथा च क इतिहासस्य संस्कृतिस्य च यथार्थं चित्रणम्।
- "अन्वेषणम्" समकालीन-ऐतिहासिक-नोड्-मध्ये केन्द्रितम् अस्ति कथा १९९२ तमे वर्षे आरभ्यते ।विभिन्न-आदर्श-युक्तानां पात्राणां चत्वारि समूहाः एकमेव रेलयाने शेन्झेन्-नगरं प्रति गतवन्तः, सुधारस्य, उद्घाटनस्य च तरङ्गं गृहीतवन्तः, परिवर्तनशीलसमये च स्वस्य भाग्यं परिवर्तयन्ति स्म, दर्शयन्ति स्म the changes of the times and the जनानां दैवानां परस्परं संयोजनम्।
- "hidden front" इति लु झेङ्गस्य उपन्यासात् रूपान्तरितम् अस्ति यत् एतत् एकस्य "चरित्रपुलिसस्य" कथां कथयति यः नागरिककार्यं कुर्वन् अस्ति तथा च स्वाट्-दले पुनरागमनं करोति समाजे परिवर्तनं अवसरं च प्रतिबिम्बयति।
मा बोयोङ्गस्य कृतीः केवलं इतिहासस्य अभिलेखनं न कुर्वन्ति, अपितु इतिहासात् जीवनस्य अर्थं अन्वेषयन्ति । सः ऐतिहासिकपृष्ठभूमिं पात्राणां भाग्ये एकीकृत्य पाठकाः जीवनस्य अर्थं चिन्तयितुं इतिहासस्य प्रवाहे स्वकीयां दिशां च अन्वेष्टुं शक्नुवन्ति
एतानि कृतीनि न केवलं इतिहासस्य पात्राणां च यथार्थचित्रणं दर्शयन्ति, अपितु समाजस्य कालस्य च विषये मा बोयोङ्गस्य तीक्ष्णदृष्टिकोणं मानवस्वभावस्य च गहनबोधं च प्रतिबिम्बयन्ति सः स्वस्य साहित्यिककृतीनां माध्यमेन इतिहासस्य गहनतरस्य अर्थस्य अन्वेषणं करोति, प्रेक्षकाणां कृते जीवनस्य विषये चिन्तनस्य प्रेरणाम् अपि प्रदाति ।
चलचित्र-दूरदर्शन-कृतीनां निर्माणं कलानां उत्तराधिकारः, विकासः च, तथैव संस्कृतिस्य निरन्तरता, प्रसारः च । मा बोयोङ्गस्य कृतयः चलच्चित्रदूरदर्शनक्षेत्रे व्यापकरूपेण स्वीकृताः अभ्यासाः च अभवन्, येन साहित्यिककृतयः अद्भुतचलच्चित्रदूरदर्शननाटकेषु परिणमिताः, येन अधिकाः प्रेक्षकाः पात्राणां पृष्ठतः इतिहासं, कथां च अवगन्तुं शक्नुवन्ति
सः स्वस्य ब्रश-स्ट्रोक्-इत्यस्य उपयोगेन एकां आख्यायिकां निर्मितवान् यत् जनानां पीढीनां हृदयेषु सदा प्रकाशयिष्यति, अपि च अधिकान् जनान् इतिहासस्य अन्वेषणाय, चिन्तनाय च प्रेरितवान्