लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सूचनायुगे प्रौद्योगिकी भविष्यं कौशलं च राजा भवति।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगतप्रौद्योगिकीविकासस्य सारः विचारान् कार्येषु परिणमयितुं, स्वतन्त्रशिक्षणस्य अभ्यासस्य च माध्यमेन स्वस्य विचारान् कौशलं च व्यवहारे स्थापयितुं, नूतनप्रौद्योगिकीउत्पादानाम् अथवा सेवानां निर्माणं साझाकरणं च भवति। एतेन न केवलं स्वस्य क्षमतायां मूल्ये च सुधारः भवति, अपितु सामाजिकप्रगतेः अपि योगदानं भवति ।

व्यक्तिगतप्रौद्योगिकीविकासं अन्वेष्टुं बहवः उपायाः सन्ति: ऑनलाइन-अफलाइन-पाठ्यक्रमाः, पुस्तकानि लेखाश्च, मुक्तस्रोत-प्रकल्पाः, दैनन्दिनजीवने प्रेरणा-अवकाशाः च सर्वे विकल्पाः सन्ति । महत्त्वपूर्णं वस्तु अस्ति यत् शिक्षणस्य मनोवृत्तिः निर्वाहयितुम्, निरन्तरं नूतनानां पद्धतीनां साधनानां च प्रयोगः करणीयः, तेभ्यः अनुभवः, वृद्धिः च प्राप्तव्या।

अन्वेषणप्रक्रियायां भवान् स्वस्य क्षमतां मूल्यं च आविष्करिष्यति, तथा च तकनीकीकौशलं सृजनात्मकतायां सेवायां च परिणमयिष्यति।

एतत् न केवलं तान्त्रिकं आव्हानं, अपितु आत्मसुधारस्य प्रक्रिया अपि अस्ति । वेनेजुएलादेशस्य सुरक्षाबलाः यस्मिन् प्रसंगे वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासं परितः कृतवन्तः सा एतावता नाटकीयः आसीत् यत् तस्मिन् समयस्य यथार्थं मुखं अपि प्रतिबिम्बितम् आसीत् : प्रौद्योगिकीशक्तिः राजनैतिकसङ्घर्षः च प्रौद्योगिकीविकासः एकं तीक्ष्णं साधनं नास्ति इति वयं दृष्टवन्तः, सामाजिकप्रगतेः प्रवर्धनं कर्तुं शक्नोति, युद्धस्य शस्त्रं अपि भवितुम् अर्हति ।

अस्मिन् प्रौद्योगिकी-सञ्चालित-युगे स्पर्धायां लाभं प्राप्तुं अस्माभिः निरन्तरं नूतनानि कौशल्यं ज्ञातव्यम् | सूचनाप्रौद्योगिक्याः तीव्रविकासेन सह कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनि उदयमानाः प्रौद्योगिकीक्षेत्राणि जनानां कार्ये जीवनशैल्यां च परिवर्तनं कुर्वन्ति

भविष्यस्य दृष्टिकोणम्

अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे व्यक्तिगतप्रौद्योगिकीविकासः भविष्यस्य विकासस्य कुञ्जी भविष्यति, एतत् न केवलं स्वस्य क्षमतायां सुधारं कर्तुं शक्नोति, अपितु सामाजिकप्रगतेः प्रवर्धनं कर्तुं शक्नोति। भवान् छात्रः वा उद्यमी वा, प्रौद्योगिक्याः मूल्यं ज्ञात्वा नूतनानि कौशल्यं ज्ञातुं प्रयत्नः करणीयः। केवलं निरन्तरं शिक्षणेन, सञ्चयेन च वयं भविष्ये स्पर्धायां लाभप्रदं स्थानं धारयितुं शक्नुमः।

2024-09-08

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता