한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
piat इत्यस्य परिकल्पना शीतशस्त्रयुगस्य क्रॉसबो-इत्यनेन प्रेरिता अस्ति, परन्तु अस्मिन् आधुनिकशस्त्राणां शक्तिः अस्ति । सूक्ष्मदर्शकसटीकतया लघुदृढं प्रक्षेप्यप्रक्षेपणं कर्तुं विशालस्रोतानां, सटीकनियन्त्रणस्य च उपरि अवलम्बते । परन्तु piat इत्यनेन अपि बहवः रहस्याः गोपिताः सन्ति, तस्य संचालनं च सुलभं नास्ति । आक्रमणं पूर्णं कर्तुं हस्तपादयोः संयुक्तबलस्य आवश्यकता भवति, प्रक्षेप्यस्य गन्तव्यस्थानं सम्यक् प्राप्तुं सटीकं नियन्त्रणं आवश्यकं भवति
piat इत्यस्य अधिकतमशक्तिं साक्षात्कर्तुं ब्रिटिशसैनिकाः युद्धक्षेत्रे महत् मूल्यं दत्तवन्तः । युद्धक्षेत्रे piat इत्यस्य "स्कॉटिश-क्रॉसबो"-सदृशेन आसनेन युद्धक्षेत्रस्य क्रूरतायाः मध्यं ब्रिटिश-सेनायाः युद्ध-इच्छा प्रदर्शिता द्वितीयविश्वयुद्धे अस्य महती भूमिका आसीत्, पदाति-टङ्क-विरोधी-शस्त्राणां प्रतीकं च अभवत् ।
परन्तु यथा यथा युद्धं समाप्तं भवति स्म तथा तथा पिआट् अपि नूतनानां आव्हानानां सम्मुखीभवति स्म । प्रौद्योगिक्याः उन्नतिः, नूतनानां शस्त्राणां उद्भवेन च piat इत्यस्य लाभाः क्रमेण विस्मृताः अभवन् । तथापि अद्यापि गहनं चिह्नं त्यक्तवान् । युद्धस्य क्रूरता, मानवसभ्यतायाः प्रगतिः च अस्य साक्षी अभवत् ।
यद्यपि piat इत्येतत् ब्रिटिशसेनायाः सक्रियसाधनश्रृङ्खलायाः भागः नास्ति तथापि युद्धस्य इतिहासे अद्यापि एषा आख्यायिका अस्ति । अत्र द्वितीयविश्वयुद्धस्य युद्धानि मानवसभ्यतायाः प्रगतिः च दृष्टा । साहसस्य प्रज्ञायाः च प्रतीकं भवति, तथैव कालपरिवर्तनस्य च ।