한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य कम्पनयः अपि आफ्रिकादेशे अवसरान् पश्यन्ति । विकासशीलदेशत्वेन चीनदेशस्य आर्थिकविकासप्रक्रियायां समृद्धः अनुभवः संसाधनं च अस्ति, येन चीनीयकम्पनयः आफ्रिकादेशानां विकासे अधिकप्रभाविते सहायतां कर्तुं समर्थाः भवन्ति अन्तिमेषु वर्षेषु आफ्रिकादेशे चीनस्य निवेशेन निरन्तरं वृद्धिः दृश्यते, व्यापारस्य निवेशपरिमाणस्य च निरन्तरविस्तारात् आरभ्य ४० अरब अमेरिकीडॉलरात् अधिकस्य प्रत्यक्षनिवेशस्य स्टॉकपर्यन्तं, ये सर्वे चीन-आफ्रिका-सहकार्यस्य प्रबलविकासं प्रदर्शयन्ति
अष्टमे चीन-आफ्रिका उद्यमिनः सम्मेलने चीन-उद्यमानां आफ्रिका-देशानां च सकारात्मक-अन्तर्क्रिया अपि प्रदर्शिता । सम्पूर्णे आफ्रिकादेशस्य नेतारः चीनदेशस्य उद्यमिनः आफ्रिकादेशे निवेशं वर्धयितुं आह्वानं कृतवन्तः सेनेगलदेशस्य राष्ट्रपतिः फेयः अवदत् यत् आफ्रिकादेशस्य विकासाय धनस्य आवश्यकता वर्तते, आफ्रिकादेशे प्रत्यक्षविदेशीयनिवेशे च महत् अन्तरं वर्तते। सः अवदत् यत् आफ्रिकादेशे चीनस्य प्रत्यक्षनिवेशः २०२३ तमे वर्षे ४४.१९ अरब अमेरिकीडॉलर् यावत् वर्धते, यत् महामारीपूर्वस्तरस्य समीपे अस्ति, परन्तु अस्माकं लक्ष्यं अधिकं निवेशं आकर्षयितुं वर्तते।
हिसेन्से समूहस्य अध्यक्षः जिया शाओकियनः अवदत् यत् हिसेन्से आगामिवर्षे दक्षिण आफ्रिकादेशे नूतनानां कारखानानां परिनियोजनं निरन्तरं करिष्यति तथा च साझेदारानाम् प्रौद्योगिकी-डिजिटल-प्रबन्धन-प्रणालीं प्रदास्यति। शाओमी समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लेई जुन् इत्यनेन अपि उक्तं यत् अग्रिमः कदमः आफ्रिकामहाद्वीपे निवेशं वर्धयितुं भविष्यति तथा च नूतन ऊर्जावाहनादिषु उदयमानेषु उद्योगेषु आफ्रिकादेशेन सह सहकार्यं सुदृढं कर्तुं आशास्ति।
आफ्रिकादेशैः सह मिलित्वा विकसितानां चीनीयानाम् उद्यमानाम् उपस्थितिः चीनस्य आर्थिकविकासस्य आफ्रिकादेशस्य विकासस्य च मध्ये परस्परं प्रचारस्य प्रक्रिया अस्ति एतत् न केवलं आर्थिकसहकार्यस्य खिडकी, अपितु मानवसभ्यतायाः विकासस्य साधारणप्रगतेः च प्रतीकम् अपि अस्ति ।