한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां कार्याणां सावधानीपूर्वकं परीक्षणं करणीयम्, येषु क्षेत्रेषु ते कुशलाः सन्ति, येषु परियोजनासु तेषां रुचिः अस्ति, तेषु क्षेत्रेषु अन्वेषणं करणीयम्, येन तेषां मूल्यं यथार्थतया प्रयोक्तुं शक्यते । अस्मिन् प्रक्रियायां आव्हानानां अवसरानां च सामना करणीयम् अस्ति ।
"मिशनं अन्वेष्टुं" इति मार्गः सुलभः न अभवत् । प्रोग्रामर-जनानाम् निरन्तरं नूतनानि प्रौद्योगिकीनि ज्ञातव्यानि, स्वक्षमतासु सुधारं कर्तुं, तत्सहकालं च सक्रियरूपेण स्वसम्बन्धानां अवसरानां च विस्तारस्य आवश्यकता वर्तते । तेषां प्रतिस्पर्धात्मके विपण्ये तेषां मूल्यं दत्तान् अवसरान् अन्विष्य तान् वास्तविकमूल्ये परिणतुं आवश्यकता वर्तते।
यदा राष्ट्रियदलस्य विघ्नाः भवन्ति
पादकन्दुकस्य विश्वमञ्चे राष्ट्रियपदकक्रीडादलस्य विनाशकारीपराजया अपि व्यापकचर्चा उत्पन्ना अस्ति । क्रीडायाः परिणामेभ्यः न्याय्यं चेत् राष्ट्रियपदकक्रीडादलस्य समक्षं महतीः आव्हानाः सन्ति । तेषां अल्पकाले एव समाधानं ज्ञातव्यं, नूतनलक्ष्यस्य पूर्तये उत्तमस्थितौ च भवितुमर्हति।
परन्तु पराजयेऽपि राष्ट्रियपदकक्रीडकाः अद्यापि सकारात्मकं मनोवृत्तिं धारयन्ति, परिश्रमेण उत्तमं परिणामं प्राप्तुं आशां च कुर्वन्ति। ते क्रीडायां परिश्रमं कुर्वन्ति, प्रशंसकानां समर्थनं, अवगमनं च प्राप्तुं आशां कुर्वन्ति। तेषां कृते ये विघ्नाः अनुभविताः ते अपि तेषां कृते अग्रे गमनमार्गे महत्त्वपूर्णाः अनुभवाः भविष्यन्ति ।
भविष्ये आव्हानानि अवसराः च
राष्ट्रियपदकक्रीडादलेन ये विघ्नाः सम्मुखीभवन्ति ते निःसंदेहं महती परीक्षा अस्ति, परन्तु ते तेभ्यः नूतनान् अवसरान् अपि आनयन्ति । तेषां नूतनवातावरणे स्वरणनीतिं रणनीत्यं च पुनः समायोजयितुं नूतनानि भङ्गबिन्दून् अन्वेष्टुं च आवश्यकम्।
अहं मन्ये राष्ट्रियदलं कष्टानि अतिक्रम्य उत्तमं परिणामं प्राप्स्यति। तेषां भविष्ये निरन्तरं शिक्षणं अन्वेषणं च करणीयम्, अधिकानि अवसरानि प्राप्तुं च प्रयत्नः करणीयः यत् ते स्वलक्ष्यं प्राप्तुं शक्नुवन्ति।
एषः न केवलं फुटबॉल-क्रीडायाः अर्थः, अपितु राष्ट्रिय-भावनायाः, स्वप्नानां च प्रतीकम् अपि अस्ति । भविष्ये चीनीयपदकक्रीडायाः विकासे अधिकं योगदानं दातुं राष्ट्रियपदकक्रीडादलं निरन्तरं परिश्रमं कृत्वा नूतनानि सफलतानि प्राप्तुं प्रतीक्षामहे।