한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सॉफ्टवेयर-उद्योगे मुख्यधारा-भाषारूपेण जावा-विकासस्य महत्त्वपूर्णं स्थानं वर्तते । क्रीडाविकासः, वित्तीयव्यवस्थाः, मोबाईल-अनुप्रयोगाः इत्यादिषु विविधक्षेत्रेषु अस्य महती भूमिका अस्ति । अतः ये प्रोग्रामिंग्-क्षेत्रे करियरं कर्तुम् इच्छन्ति तेषां कृते जावा-विकासः अत्यन्तं आकर्षकः दिशा अस्ति ।
"जावा विकासकार्यस्य" प्रक्रिया बहुदृष्टिकोणात् अवगन्तुं शक्यते :1. परियोजनाविकासः : १. सॉफ्टवेयरस्य कार्यं डिजाइनं च साक्षात्कर्तुं आवश्यकता दस्तावेजानुसारं भवद्भिः जावा कोड् लिखितव्यम् । अस्य अर्थः अस्ति यत् भवद्भिः सॉफ्टवेयर-आर्किटेक्चरस्य, डिजाइन-प्रतिमानस्य, प्रोग्रामिंग-भाषायाः इत्यादीनां गहनबोधः भवितुम् आवश्यकः, आवश्यकता-दस्तावेजानां अनुसारं विचारान् व्यवहार्य-प्रोग्राम-सङ्केते परिवर्तनं कर्तुं च समर्थः भवितुम् अर्हति
2. विद्यमानपरियोजनानां निर्वाहः : १. कदाचित् समस्यानिराकरणस्य, कोडस्य अनुकूलनस्य, नूतनानां विशेषतानां योजनस्य वा उत्तरदायी भवान् भविष्यति । एतदर्थं भवन्तः परियोजनायाः समग्रसंरचनायाः तर्कस्य च परिचिताः भवेयुः, आवश्यकतानुसारं समायोजितुं सुधारं च कर्तुं शक्नुवन्ति ।
3. परीक्षणं त्रुटिनिवारणं च : १. भवान् परियोजनास्थिरतायाः परीक्षणं कर्तुं सम्भाव्यसमस्यानां समाधानार्थं त्रुटिनिवारणं कर्तुं च सम्मिलितः भवितुम् अर्हति । एतदर्थं भवतः ठोसप्रोग्रामिंगकौशलं, उत्तमं कोडपठनकौशलं च आवश्यकं भवति, तथैव कार्यक्रमस्य तर्कस्य, संचालनस्य च स्पष्टा अवगतिः आवश्यकी भवति ।
"जावा विकासः कार्यग्रहणं च" इत्यस्य करियरदिशा बहवः प्रोग्रामर्-जनाः आकर्षयन्ति, यस्य अपि अर्थः अस्ति यत् प्रतिस्पर्धायाः दबावः तुल्यकालिकरूपेण अधिकः भविष्यति । प्रतियोगितायां सफलतां प्राप्तुं भवद्भिः शिक्षितुं, अनुभवं प्राप्तुं, नूतनानि प्रौद्योगिकीनि प्रोग्रामिंगभाषा च शिक्षमाणानि स्थातव्यानि।