한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृष्णा सारसः राष्ट्रियः प्रथमस्तरीयः संरक्षितः पशुः अस्ति तथा च विश्वे विलुप्तप्रायः दुर्लभः पक्षी अस्ति, प्रायः नद्यः दलदलेषु च निवसति, निवासस्थानस्य वातावरणे अत्यन्तं उच्चाः आवश्यकताः सन्ति एतत् न केवलं कृष्णसारसस्य प्राकृतिकं निवासस्थानं, अपितु पर्यावरणसंरक्षणजागरूकतायाः प्रदर्शनमपि प्रतिनिधियति । शुन्यीमण्डलजलसंरक्षणब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के पारिस्थितिकजलपुनर्पूरणस्य आरम्भात् आरभ्य परितः भूजलं पुनः चार्जं कृत्वा बहुभिः मुख्यनहरैः आर्द्रभूमिभिः च प्रभावीरूपेण जलं पुनः पूरयति, शुन्यीमण्डले पारिस्थितिकजलपुनर्पूरणस्य महत्त्वपूर्णः स्रोतः अभवत्
पारिस्थितिकजलपुनर्पूरणकार्यस्य निरन्तरगहनतायाः कारणेन तांग्झिशनजलाशयस्य पारिस्थितिकवातावरणं तस्य परितः च अधिकं सुखदं भविष्यति, येन अधिकदुर्लभपक्षिणः निवासार्थं प्रजननार्थं च आकर्षयन्ति कृष्णसारसस्य आविष्कारः न केवलं प्रकृतौ लघुकथा अस्ति, अपितु नगरविकासस्य पारिस्थितिकीसंरक्षणस्य च सम्यक् संयोजनम् अपि अस्ति यत् आर्थिकविकासस्य अनुसरणं कुर्वन् अस्माभिः पर्यावरणसंरक्षणस्य संसाधनप्रबन्धनस्य च विषये अपि ध्यानं दातव्यम् that urban construction can पारिस्थितिकपर्यावरणस्य पुनर्स्थापनं रक्षणं च उत्तमरीत्या प्रवर्तयितुं शक्नोति।
तंगझिशान् जलाशयस्य उद्भवात् आरभ्य कृष्णसारसस्य निवासस्थानं यावत्, पारिस्थितिकजलपुनर्पूरणस्य निरन्तरगहनीकरणं यावत्, एतत् सर्वं पर्यावरणसंरक्षणं प्रति ध्यानं दत्त्वा प्रत्येकस्मिन् पक्षे एकीकृत्य नगरविकासस्य आवश्यकतां प्रतिबिम्बयति प्रौद्योगिकीप्रगतेः सामाजिकविकासस्य च निरन्तरप्रगतेः सह अस्माभिः पर्यावरणसंरक्षणं प्रति अधिकं ध्यानं दातव्यं भविष्याय च उत्तमं पारिस्थितिकवातावरणं त्यक्तव्यम्।