한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनाः प्रगतिम् अनुसृत्य चिन्तायाः तनावस्य च सामनां कुर्वन्ति । विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सामाजिकप्रतियोगिता तीव्रता अभवत्, प्रतिस्पर्धायां स्थातुं सर्वेषां अधिकसम्पदां निवेशस्य आवश्यकता वर्तते । प्रौद्योगिक्याः निरन्तरविकासेन व्यक्तिषु उद्यमेषु च प्रभावः अधिकाधिकं स्पष्टः अभवत्, अस्माभिः एतस्य वास्तविकतायाः सामना कर्तव्यः अस्ति ।
प्रौद्योगिक्याः कारणेन आगताः बृहत् परिवर्तनाः
विगतकेषु वर्षेषु प्रौद्योगिकीविकासेन स्वचालनात् आरभ्य कृत्रिमबुद्धिपर्यन्तं, आभासीवास्तविकतातः अन्तर्जालपर्यन्तं प्रचण्डाः परिवर्तनाः अभवन्, प्रौद्योगिकीप्रगतिः अस्माकं जीवनस्य मार्गं परिवर्तयति। एताः उन्नतयः जनानां कृते बहवः लाभाः आनयन्ति, यथा उत्पादकता वर्धिता, जीवनस्य गुणवत्तायाः उन्नतिः, नूतनाः अवसराः च । परन्तु एषा द्रुतगत्या विकसिता सामाजिकतालः नूतनानि आव्हानानि अपि आनयति, विशेषतः इन्वोल्यूशनस्पर्धाम्।
सामाजिक स्पर्धा सम्मिलित
समाजे संसाधनानाम् अनुचितवितरणं जनानां सफलतायाः प्रतिस्पर्धायाः च इच्छां प्रतिबिम्बयति। सामाजिकस्पर्धायां सर्वेषां प्रतिस्पर्धायां स्थातुं अधिकं समयं, ऊर्जां, संसाधनं च व्ययितव्यम् । एतत् प्रतिस्पर्धात्मकं वातावरणं जनान् कार्ये अधिकदक्षतां निरन्तरं साधयितुं अन्येषां अतिक्रमणं कर्तुं प्रयत्नार्थं च प्रोत्साहयति ।
प्रौद्योगिक्याः आविष्कारस्य च सम्बन्धः
विज्ञानस्य प्रौद्योगिक्याः च विकासेन इन्वोल्यूशनसमाजस्य कृते नूतना शक्तिः आगतवती अस्ति। आँकडाविश्लेषणस्य यन्त्रशिक्षणस्य च माध्यमेन प्रौद्योगिक्याः समाजाय अधिकं सटीकं निर्णयं भविष्यवाणीं च क्षमता दत्ता अस्ति । एषा शक्तिशालिनी क्षमता सामाजिकस्पर्धा अपि तीव्रताम् अयच्छत्, प्रतिस्पर्धायां स्थातुं सर्वेषां अधिकं समयं, ऊर्जां, संसाधनं च समर्पयितुं आवश्यकम् ।
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सह आविष्कारसामाजिकप्रतियोगिता अधिकाधिकं गम्भीरा भविष्यति। अस्माभिः अस्मिन् युगे आनयितानां आव्हानानां विषये चिन्तनं करणीयम्, उत्तमं भविष्यं निर्मातुं सन्तुलनं च अन्वेष्टव्यम् |