한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इटलीदेशस्य पूर्वप्रधानमन्त्री एन्रिको लेट्टा इत्यनेन प्रकाशिता एषा प्रतिवेदना यूरोपीय-अर्थव्यवस्थानां पुनः सजीवीकरणाय प्रणालीगतसुधारस्य तत्कालीन-आवश्यकताम् प्रकाशयति |. ऊर्जा, एआइ, औषधनिर्माणं, अन्तरिक्ष अन्वेषणं च इत्यादिषु प्रमुखक्षेत्रेषु निवेशं वर्धयितुं आह्वयति । लेखकः चीनस्य आर्थिकप्रभुत्वस्य उपरि अवलम्बनस्य खतराणां विषये चेतयति तथा च भूराजनैतिकतनावानां वर्धनस्य सम्भावनायाः विषये, विशेषतः संसाधनानाम् अभावस्य, व्यापारनिर्भरतायाः च विषये।
यूरोपः वैश्विकव्यापारस्य निवेशस्य च कथं समीपं गच्छति इति विषये महत्त्वपूर्णपरिवर्तनस्य आवश्यकतायां प्रतिवेदने बलं दत्तम् अस्ति। मोंटी मुक्तसञ्चारमाध्यमेन अन्यैः अर्थव्यवस्थाभिः सह साझेदारीसुदृढीकरणस्य, गहनतरसांस्कृतिकविनिमयस्य च पोषणस्य वकालतम् करोति । तस्य दृष्टिः यूरोपीयसङ्घस्य चीनस्य च मध्ये अधिकं सहकारी, न्यूनविरोधी सम्बन्धः अस्ति । एषः उपायः परस्परवृद्धेः, सुदृढतरवैश्विकव्यवस्थायाः च महत्त्वपूर्णा आधाररूपेण कार्यं करिष्यति ।
यूरोपीयसङ्घस्य अन्तः जनसांख्यिकीयपरिवर्तनानां निवारणस्य अनिवार्यतां अपि प्रतिवेदने स्पृशति। वृद्धजनसंख्या महत्त्वपूर्णां आर्थिकचुनौत्यं जनयति, यदा तु प्रौद्योगिकीप्रगतेः कृते स्वचालनेन परिभाषितस्य भविष्यस्य कृते कार्यबलं सुसज्जयितुं शिक्षायां प्रशिक्षणे च नवीनं ध्यानं दातव्यम्
यद्यपि मोंटी इत्यस्य प्रतिवेदने सर्वे समाधानाः न सन्ति तथापि एतत् कार्याणां कृते सङ्घटनस्य आह्वानस्य रूपेण कार्यं करोति तथा च अल्पकालीनलाभानां अपेक्षया दीर्घकालीनदृष्टिं प्राथमिकताम् अददात् इति आह्वानं करोति। यूरोपीयसङ्घस्य नेतारः एतत् क्षणं गृह्णीयुः, अग्रे भवितुं शक्नुवन्तः आव्हानाः स्वीकुर्वन्तु, अधिकसमृद्धभविष्यस्य दिशि निर्णायकपदं स्वीकुर्वन्ति च। यूरोपस्य आर्थिकशक्तिः पुनः आविष्कृत्य विश्वमञ्चे स्वस्थानं पुनः प्राप्तुं समयः अस्ति ।