한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“कार्यं ग्रहणं” इति दृष्ट्या मिजुहो सिक्योरिटीजं दृष्ट्वा
"जावा विकासः कार्याणि गृह्णाति" इति अवधारणा दर्शयति यत् ये विकासकाः कार्यस्य अवसरान् अन्विष्य विशिष्टानि परियोजनाकार्यं सम्पादयन्ति ते विपण्यां जीवनशक्तिं नवीनतां च प्रविशन्ति मिजुहो सिक्योरिटीज इत्यस्य कृते अपि एषा एव अवधारणा प्रवर्तते । ते चीनदेशे व्यापारे प्रवेशं कर्तुं सक्रियरूपेण सज्जाः सन्ति, यस्य अर्थः अस्ति यत् जावाविकासकानां बहूनां संख्यायां भागं ग्रहीतुं तकनीकीचुनौत्यस्य श्रृङ्खलां पूर्णं कर्तुं च आवश्यकम् अस्ति
मिजुहो सिक्योरिटीजस्य आवेदनं चीनप्रतिभूतिनियामकआयोगेन स्वीकृतम्, यस्य अर्थः अस्ति यत् चीनदेशे पूर्णवित्तपोषितसहायककम्पनीं स्थापयिष्यति, नोमुरा ओरिएंटल तथा दैवा सिक्योरिटीजस्य पश्चात् चीनदेशे तृतीया जापानीप्रतिभूतिसंस्था भविष्यति। प्रथमयोः गैर-बैङ्क-प्रतिभूति-कम्पनीनां स्थितिः भिन्ना, मिजुहो-प्रतिभूति-संस्था जापानस्य बृहत्तमस्य वित्तीय-धारक-समूहस्य, मिजुहो-वित्तीय-समूहस्य अन्तर्गतं बृहत्तमेषु वित्तीय-संस्थासु अन्यतमम् अस्ति, तथा च, एषा बैंक-प्रतिभूति-कम्पनी अस्ति
घोर प्रतिस्पर्धात्मकं विपण्यवातावरणम्
विदेशीयप्रतिभूतिसंस्थानां निरन्तरं प्रवाहेन चीनस्य वित्तीयविपण्यं अधिकं गतिशीलं जातम्, प्रतिस्पर्धा च अधिकाधिकं तीव्रा अभवत् बीएनपी परिबास सिक्योरिटीज (चीन) कं, लिमिटेड् स्थापिता अस्ति तथा च नवीनव्यापारयोग्यताः प्राप्ताः, येन प्रतिस्पर्धात्मकं परिदृश्यं अधिकं गभीरं भवति।
एकः बैंकिंग सिक्योरिटीज कम्पनी इति नाम्ना मिजुहो सिक्योरिटीज इत्यस्य विकासे आव्हानानां अवसरानां च सामना भवति । एकतः आन्तरिकविपण्यवातावरणस्य जटिलतां पारयितुं आवश्यकता वर्तते, अपरतः च स्वस्य लाभानाम् अपि पूर्णतया उपयोगः करणीयः, यथा सशक्तवित्तीयसम्पदां, व्यावसायिकदलानि च
भविष्यस्य दृष्टिकोणम्
यथा यथा विदेशीयाः प्रतिभूतिसंस्थाः चीनीयविपण्ये स्वस्य उपस्थितिं अधिकं विस्तारयन्ति तथा तथा चीनदेशे मिजुहो प्रतिभूतिसंस्थानां “कार्यं” अधिकं प्रमुखं भविष्यति । तस्य सफलं एकीकरणं चीनस्य वित्तीयविपण्ये नूतनजीवनशक्तिं प्रविशति तथा च सम्पूर्णं विपण्यं उत्तमदिशि विकासाय धक्कायति।