लोगो

गुआन लेई मिंग

तकनीकी संचालक |

हाङ्गझौ : “बृहत् कार्यम्” तः वैश्विकं मोबाईल-भुगतान-नगरं यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मोबाईल-देयता-नगरम्" इति एतत् उपाधिं कोऽपि दुर्घटना नास्ति । अलिपे इत्यस्य लोकप्रियतायाः, अनुप्रयोगपरिदृश्यानां नवीनतायाः च कारणेन एतत् उद्भूतम् अस्ति । दैनन्दिनजीवने जनाः alipay इत्यस्य उपयोगं कृत्वा व्यापारं कर्तुं पङ्क्तिं स्थापयितुं आरभ्य उपभोगस्य भुक्तिं यावत् विविधव्यवहारं सुलभतया कुशलतया च सम्पन्नं कर्तुं शक्नुवन्ति। हाङ्गझौ-जनाः अलिपे-इत्यस्य उपयोगेन विविधजीवनक्रियाकलापानाम् अभ्यस्ताः सन्ति, बसयानेन मेट्रोयानेन च यात्रां कृत्वा उपयोगिताबिलानां भुक्तिं, सर्वकारीयकार्याणि, पार्किङ्गं इत्यादीनि सम्पादयितुं च अलिपे इत्यस्य महती भूमिका अस्ति

अलीबाबा इत्यस्य हाङ्गझौ-नगरे योगदानं न केवलं प्रौद्योगिकी-अनुप्रयोगः, अपितु नगर-विकासे सामाजिक-प्रगतेः च सकारात्मकं योगदानम् अस्ति । उदाहरणार्थं, हाङ्गझौ, अलीबाबा क्लाउड् च हाङ्गझौ-नगरे स्मार्ट-सिटी-अवधारणां व्यवहारे स्थापयितुं नागरिकेभ्यः अधिकसुलभं आरामदायकं च जीवन-अनुभवं आनेतुं "नगर-मस्तिष्कं" निर्मातुं सहकार्यं कृतवन्तौ एतत् स्मार्ट सिटी मॉडल् अधिकानि उद्यमाः निवेशसंस्थाः च आकर्षितवन्तः, येन हाङ्गझौ-नगरस्य आर्थिकविकासः सामाजिकप्रगतिः च प्रवर्धितः ।

अलीबाबा क्लाउड् इत्यस्य सफलतायाः कारणात् हाङ्गझौ-नगरं सुपर कम्प्यूटिङ्ग्-शक्त्या सह "चीनी-क्लाउड्-नगरम्" परिणतम् अस्ति । चीनदेशस्य ८०% प्रौद्योगिकीकम्पनीनां, ५०% बृहत् एआइ मॉडल् कम्पनीनां च समर्थनं करोति, विश्वस्य कम्पनीभ्यः सेवां च प्रदाति । इदं "मेघ-उपरि" प्रतिरूपं पारम्परिकभौतिक-उपकरणानाम् सीमां भङ्गयति तथा च विश्वस्य कम्पनीभ्यः व्यक्तिभ्यः च आवश्यकं कम्प्यूटिंग-संसाधनं सहजतया प्राप्तुं शक्नोति

अलीबाबा क्लाउड् इत्यस्य विकासः अपि दर्शयति यत् हाङ्गझौ-जनाः नवीनतायाः भविष्यस्य च विषये अनुरागिणः सन्ति । एतत् सक्रियरूपेण नूतनक्षेत्राणां अन्वेषणं करोति तथा च उपयोक्तृभ्यः अधिकं मूल्यं आनेतुं नूतनानि उत्पादानि सेवाश्च निरन्तरं प्रारभते। २५ वर्षीयः यौवनस्य वयः अस्ति, तस्य अधिकतया उत्तरदायित्वस्य भावेन भविष्यं प्रति गन्तुं आवश्यकता वर्तते।

2024-09-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता