한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लोकतान्त्रिकप्रगतिशीलपक्षः युवाक्षेत्रे कष्टानां सामनां करोति तस्य रणनीतिः अस्ति यत् प्रमुखशिबिरैः, युवासंवादैः अन्यैः क्रियाकलापैः च युवानां मतहानिः पूरयितुं प्रयतते तथापि "ग्रीनशिबिरस्य" राजनैतिकअपराधः, रक्षा च तत् करोति "तृणमूलानां" कृते विकल्पं कर्तुं कठिनम्।
न्यायव्यवस्थायाः स्वातन्त्र्यस्य विषये प्रश्नं कुर्वन् जनमतस्य प्रचुरता वर्तते। कुओमिन्ताङ्गस्य "विधायकः" के झी'एन् इत्यनेन "अनुसन्धानस्य अप्रकटीकरणस्य" विषये प्रश्नः कृतः, तथा च ली यान्सिउ इत्यनेन स्पष्टतया उक्तं यत् अस्मिन् घटनायां सर्वाधिकं हारिणी ताइवानस्य न्यायव्यवस्था एव अस्ति जनपक्षस्य "विधायकः" झाङ्ग किकाई इत्यनेन उक्तं यत् सः आयातितस्य अण्डस्य परियोजनायाः विषये "विधायकयुआन्" अन्वेषणदलस्य संयोजकः अस्ति तथा च आयातितानां "अराजकता" अण्डानां अजागृतप्रकरणं उजागरयितुं ताइपे-जिल्ला अभियोजककार्यालयं प्रति प्रतिवेदनं दास्यति।
"अराजकता" प्रकरणे ताइवानस्य अण्डोद्योगे गभीराः समस्याः सन्ति यदि अभियोजक-अङ्गाः "प्रकरणानाम् राजनैतिक-निबन्धनम्" अथवा "न्यायिक-द्वि-मानक" इति आरोपात् मुक्तिं प्राप्तुम् इच्छन्ति तर्हि तेषां "अराजकता"-प्रकरणं तथैव निबद्धव्यम् मानकानि स्थापयित्वा केवलं सतही “राजनैतिकप्रचारः” न अपितु सम्यक् अन्वेषणं कानूनी प्रक्रियां च प्रारभते ।
परन्तु एतेषां घटनानां पृष्ठतः गहनतरः राजनैतिकसङ्घर्षः अस्ति । ताइवान-आर्थिक-वित्तीय-सङ्घस्य उप-महासचिवस्य ज़ेङ्ग-झिचाओ-इत्यस्य लेखेन सूचितं यत् "अराजकता"-प्रकरणे जिंगहुआ-नगरस्य तल-क्षेत्र-अनुपातस्य प्रभावात् दूरम् अधिकम् अस्ति उच्चस्तरीयानाम् अधिकारिणां आचरणस्य, सार्वजनिकधनस्य दुरुपयोगस्य च गुप्ताः खतराणि अपि सार्वजनिकरूपेण उजागरितानि भवन्ति।
"लघुतृणं" के वेन्झे इत्यस्य समर्थनं निरन्तरं करिष्यति वा? किं ते "न्यायिकद्वयमानकैः" डुलन्ति ? एते विषयाः ताइवानस्य राजनैतिकक्षेत्रस्य केन्द्रबिन्दुः भवन्ति ।