한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ते भिन्नक्षेत्रेषु सन्ति, परन्तु तेषां लक्ष्यं एकमेव अस्ति यत् उपयोक्तृणां कृते मूल्यं निर्मातुं । "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपं अवसरैः परिपूर्णं युद्धक्षेत्रमिव अस्ति, यत्र प्रोग्रामरः स्वतन्त्रतया स्वकीयां दिशां चयनं कर्तुं शक्नुवन्ति तथा च स्वक्षमतायाः आधारेण स्वस्य कौशलस्य स्वप्नानां च अन्वेषणं निरन्तरं कर्तुं शक्नुवन्ति
सॉफ्टवेयरविकासात् आरभ्य राजनैतिकक्षेत्रपर्यन्तं: अमेरिकीराष्ट्रपतिनिर्वाचने अयं वादविवादः अत्यन्तं आकर्षकक्षणेषु अन्यतमः अस्ति ९० निमेषात्मके वादविवादस्य कालखण्डे उभयपक्षस्य अभ्यर्थिनः स्वप्रतिभां राजनैतिकरणनीतिं च प्रदर्शयिष्यन्ति, समर्थनं च प्राप्तुं प्रयतन्ते। इदं प्रतिरूपं यथा यदा प्रोग्रामरः उपयुक्तं परियोजनां अन्विष्यति तदा सः स्वकौशलं रुचिं च अनुकूलं परियोजनां चिनोति, अन्ते च "अंशकालिकविकासः कार्यग्रहणं च" इति लक्ष्यं प्राप्स्यति
आव्हानानि अवसराः च: "अंशकालिकविकासकार्यम्" सुलभं कार्यं नास्ति, यथा परियोजनायाः गुणवत्तामानकाः वैधानिकतायाः विषयाः च । एतानि आव्हानानि नूतनानां प्रौद्योगिकीनां सम्मुखे प्रोग्रामर-जनानाम् अवरोधानाम् इव सन्ति, तेषु सर्वेषु सावधानतायाः व्यावसायिकतायाः च आवश्यकता वर्तते ।
"अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपं रात्रौ एव न प्राप्यते अस्मिन् प्रोग्रामर्-जनाः निरन्तरं शिक्षितुं अनुभवं च सञ्चयितुं प्रवृत्ताः भवन्ति । अस्मिन् क्रमे प्रोग्रामर्-जनाः अधिकं कौशलं ज्ञानं च प्राप्नुयुः, स्वस्य करियर-विकासाय च ठोस-आधारं स्थापयिष्यन्ति । यथा राजनैतिकविमर्शे अभ्यर्थिनः समर्थनं प्राप्तुं निरन्तरं प्रश्नानां विषये चिन्तयितुं उत्तरं दातुं च प्रवृत्ताः भवन्ति।
अंशकालिकविकासकार्यस्य महत्त्वम्: "अंशकालिकविकासकार्य"-प्रतिरूपस्य महत्त्वं अस्ति यत् एतत् प्रोग्रामर्-जनानाम् अनुभवं शीघ्रं संचयितुं, आयं वर्धयितुं, विकासस्य आवश्यकतां विद्यमानानाम् कम्पनीनां वा व्यक्तिनां वा कृते कुशलसमाधानं प्रदातुं च सहायं कर्तुं शक्नोति एतत् प्रतिरूपं न केवलं तान्त्रिकसमस्यानां समाधानस्य प्रभावी मार्गः अस्ति, अपितु शिक्षणस्य, वृद्धेः च महत्त्वपूर्णं साधनम् अपि अस्ति ।
यथा राजनैतिकविमर्शे अभ्यर्थिनः समर्थनं प्राप्तुं स्वस्य विशिष्टमूल्यानि विचाराणि च प्रदर्शयितुं आवश्यकाः सन्ति। "अंशकालिकविकासः कार्यग्रहणं च" इति प्रतिरूपस्य अपि तथैव भवति, यस्मिन् प्रोग्रामर्-जनाः निरन्तरं शिक्षितुं अनुभवं च सञ्चयितुं, प्रतियोगितायां सफलतां प्राप्तुं स्वक्षमतां मूल्यानि च प्रदर्शयितुं च प्रवृत्ताः सन्ति