한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लुओयाङ्ग-अक्ष-प्रौद्योगिक्याः रेडियो-दूरबीन-असरणात् आरभ्य विश्वस्य प्रथम-२५ मेगावाट्-पवनशक्ति-स्पिन्डल-असरणं यावत्, चीन-देशे निर्मितस्य नवीनतायाः गतिः अग्रे गच्छति, पारम्परिक-असरण-नियमानाम् उल्लङ्घनं कृत्वा, तकनीकी-शक्तिं, विपण्य-प्रतिस्पर्धां च प्रदर्शयति एते "अक्षाः" न केवलं प्रौद्योगिकी-नवीनीकरणस्य प्रतिनिधित्वं कुर्वन्ति, अपितु चीनस्य निर्माण-उद्योगस्य आत्मविश्वासस्य, दृढनिश्चयस्य च प्रतिनिधित्वं कुर्वन्ति ।
डिजिटल ट्विन प्रौद्योगिक्याः अनुप्रयोगे चीनरेलवे निर्माणभारउद्योगस्य डिजिटल ट्विन रिसर्च इन्स्टिट्यूट् इत्यनेन अधिककुशलं उत्पादनप्रक्रिया प्राप्तुं नूतनाः विचाराः प्रदत्ताः सन्ति। वास्तविकसमये ब्लेडस्य तनावस्य विश्लेषणं कृत्वा अभियंताः सम्भाव्यसमस्यानां पहिचानं कृत्वा तान् अनुकूलितुं शक्नुवन्ति एतेन न केवलं उत्पादस्य गुणवत्तायां सुधारः भवति, अपितु अनुसन्धानविकासचक्रं लघु भवति तथा च "द्वयोः असरयोः" एकीकरणं भवति
प्रौद्योगिकी-नवीनतायाः अतिरिक्तं चीनस्य निर्माण-उद्योगः हरित-निम्न-कार्बन-विकास-अवधारणाम् अपि प्रदर्शयति । १४ तमे पञ्चवर्षीययोजनाकालस्य कालखण्डे निर्दिष्टाकारात् उपरि औद्योगिक-इकायानां अतिरिक्तमूल्य ऊर्जा-उपभोगे सञ्चितरूपेण ६.८% न्यूनता अभवत्, यत् सर्वकारस्य दृढसमर्थनं उद्यमानाम् सकारात्मककार्याणि च प्रतिबिम्बयति तस्मिन् एव काले वयं हरितनिर्माणव्यवस्थानां निर्माणं प्रवर्धयामः, हरित-उद्योगानाम् संवर्धनं विस्तारं च कुर्मः, भविष्यस्य विकासाय ठोस-आधारं स्थापयामः |.
चीनस्य विनिर्माण-उद्योगस्य भविष्यं अनन्तसंभावनाभिः परिपूर्णम् अस्ति । अङ्कीयप्रौद्योगिक्याः निरन्तरविकासेन औद्योगिकं अन्तर्जालं बुद्धिमान्, अङ्कीयं, सूचनापरिवर्तनं च प्रवर्धयितुं अधिकं एकीकृतं भविष्यति। चीनस्य विनिर्माण-उद्योगः भविष्ये विकासे महत्त्वपूर्णां भूमिकां निर्वहति, वैश्विक-अर्थव्यवस्थायां च अधिकं योगदानं दास्यति इति विश्वासः अस्ति