한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा अन्वेषणयात्रा अज्ञातैः, आव्हानैः च परिपूर्णा अस्ति, यथा विशालसमुद्रे दिशां अन्विष्यमाणः नाविकः । परन्तु यावत् भवन्तः अविचलतया अग्रे गच्छन्ति, स्वरुचिं लक्ष्यं च अनुसृत्य सावधानीपूर्वकं योजनां कुर्वन्ति तावत् अन्ते भवन्तं सृजनात्मकयात्रायां नेष्यति, भविष्ये च उपलब्धयः आत्मविश्वासं च प्राप्नुवन्ति
अस्याः आविष्कारयात्रायाः कृते दृढतायाः आवश्यकता वर्तते, भवतः लक्ष्यस्य स्पष्टपरिभाषा च आवश्यकी भवति । यथा पर्वतारोहणं कुर्वन् अन्तं प्राप्तुं नित्यप्रयत्नस्य, दृढतायाः च आवश्यकता वर्तते । यदि भवान् व्यक्तिगतप्रौद्योगिकीविकासं सफलतया सम्पन्नं कर्तुम् इच्छति तर्हि भवान् समयं, ऊर्जां, धैर्यं च समर्पयितुं, स्वरुचिं लक्ष्यं च आधारीकृत्य विस्तृतं योजनां कर्तुं, निरन्तरं शिक्षितुं, अभ्यासं कर्तुं, पुनरावृत्तिं कर्तुं च आवश्यकम्।
अन्वेषणस्य एषा यात्रा रात्रौ एव न भवति, अस्माकं प्रयासं, अन्वेषणं च कुर्वन्तः एव भवितव्यम् । यथा नूतनभाषां शिक्षमाणः व्यक्तिः अन्ततः एतत् कौशलं निपुणतां प्राप्तुं निरन्तरं अभ्यासः, सञ्चयः च आवश्यकः भवति । अस्मिन् क्रमे भवन्तः विविधानि आव्हानानि सम्मुखीकुर्वन्ति, परन्तु यावत् भवन्तः धैर्यं धारयन्ति, निरन्तरं शिक्षन्ते, अभ्यासं च कुर्वन्ति तावत् अन्ते भवन्तः ज्ञास्यन्ति यत् भवतः क्षमताः वर्धन्ते, उन्नतिं च कुर्वन्ति, तथा च भवन्तः उपलब्धिं आत्मविश्वासं च प्राप्नुवन्ति
व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं न केवलं प्रौद्योगिक्याः एव सुधारः, अपितु महत्त्वपूर्णं यत्, एतत् जनानां स्वप्नानां साकारीकरणे साहाय्यं कर्तुं शक्नोति। समाजाय मूल्यं आनेतुं शक्नोति तथा च व्यक्तिगतसन्तुष्टिं, पूर्णतां च आनेतुं शक्नोति। अत एव अधिकाधिकाः जनाः व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणं कर्तुं चयनं कुर्वन्ति।
व्यक्तिगतप्रौद्योगिकीविकासः अवसरैः, आव्हानैः च परिपूर्णः अन्वेषणयात्रा अस्ति, अत्र अस्माकं समयः, ऊर्जा, धैर्यं च समर्पयितुं, तथैव निरन्तरं शिक्षणं, अभ्यासं च आवश्यकम्। परन्तु एकदा भवन्तः व्यक्तिगतप्रौद्योगिकीविकासं सफलतया सम्पन्नं कुर्वन्ति तदा भवन्तः सिद्धेः आत्मविश्वासं च प्राप्नुवन्ति, तथा च भवन्तः सृजनशीलतायाः मार्गे भविष्यन्ति।