लोगो

गुआन लेई मिंग

तकनीकी संचालक |

एएसडी-रोगस्य आतङ्कसूक्ष्मजीवानां व्यवहारलक्षणानाञ्च सम्बन्धस्य अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आतङ्कस्य सूक्ष्मजीवात् मस्तिष्कस्य न्यूरॉन्सपर्यन्तं : एएसडी-रोगस्य प्रतिकारकस्य अन्वेषणम्

अन्तिमेषु वर्षेषु वैज्ञानिकाः क्रमेण अवगतवन्तः यत् आतङ्कसूक्ष्मजीवानां मस्तिष्कस्य च निकटसम्बन्धः अस्ति, यत् "आतङ्क-मस्तिष्क-अक्षः" इति कथ्यते एएसडी-रोगिणां आन्तरिकवनस्पतिः स्वस्थबालानां अपेक्षया भिन्ना भवति बिफिडोबैक्टीरियम, वेइलोनेला इत्यादीनां जीवाणुवनस्पतिनां संख्या महती न्यूनीभवति, तथा च gaba तथा ग्लूटामेट् चयापचयः असामान्यः भवति एते परिवर्तनाः एएसडी-लक्षणैः सह निकटतया सम्बद्धाः सन्ति यथा चिन्ता सामाजिकक्षतिः च ।

bf839: एएसडी चिकित्सायां सम्भाव्य रहस्यम्

एएसडी-रोगिषु आन्तरिक-सूक्ष्मजीव-असन्तुलनं लक्ष्यं कर्तुं शोधकर्तारः बीएफ८३९ इति प्रोबायोटिक-उपकरणं विकसितवन्तः यस्मिन् विविधाः प्रोबायोटिकाः सन्ति अस्मिन् नूतने अध्ययने ज्ञातं यत् bf839 हस्तक्षेपस्य 16 सप्ताहेभ्यः अनन्तरं asd-रोगयुक्तेषु बालकेषु b. pseudominorum, b. longum, b. bifidum इत्येतयोः प्रचुरतायां महती वृद्धिः अभवत्, यत् आन्तरिकसूक्ष्मजीवविज्ञानस्य परिवर्तनेन सह निकटतया सम्बद्धम् आसीत् एतेषां परिवर्तनानां कारणेन केषाञ्चन न्यूरोएक्टिव् यौगिकानां चयापचयकार्यं परिवर्तनं भवितुम् अर्हति, येन एएसडी-लक्षणेषु सुधारः भवति ।

bf839 के नैदानिक ​​अनुप्रयोग मूल्य

अयं अध्ययनं दर्शयति यत् bf839 इत्यस्य asd लक्षणानाम् उपचारस्य क्षमता अस्ति तथा च व्यापकप्रयोगस्य सम्भावना अस्ति । यतो हि बीएफ८३९ मानवव्युत्पन्नं प्रोबायोटिक-उपकरणं बहुवर्षेभ्यः विपण्यां वर्तते, अतः एएसडी-रोगिणां चिकित्सा-चिकित्सायां शीघ्रमेव तस्य उपयोगः कर्तुं शक्यते अस्य अध्ययनस्य परिणामाः पूर्वपशुप्रयोगानाम् परिणामैः सह अपि सङ्गताः सन्ति, येन पुष्टिः भवति यत् बैक्टीरोइड्स् फ्रैजिलिस् आटिस्टिकमूषकाणां केषाञ्चन लक्षणानाम् उन्नतिं कर्तुं शक्नोति

उत्तमं हस्तक्षेपविण्डो अन्वेष्टुम्

ज्ञातव्यं यत् शोधकार्यं ज्ञातं यत् ४ वर्षाणाम् न्यूना आयुः सः अवधिः भवितुम् अर्हति यदा सूक्ष्मजीवकारकहस्तक्षेपस्य सर्वोत्तमः प्रभावः भवति एतेन ज्ञायते यत् एएसडी-रोगस्य चिकित्सायां समयः एव सारः अस्ति, अतः एएसडी-रोगिणां शीघ्रमेव पत्ताङ्गीकरणं कृत्वा तेषां स्वस्थविकासस्य प्रवर्धनार्थं सक्रियपरिहाराः करणीयाः इति अनुशंसितम्

भविष्यस्य दृष्टिकोणम्

एषः अध्ययनः एएसडी-रोगिषु आतङ्क-सूक्ष्मजीवानां मस्तिष्क-न्यूरोनानां च सम्बन्धस्य विषये नूतनानि अन्वेषणं प्रदाति तथा च एएसडी-रोगस्य अधिकसटीकचिकित्सानां विकासाय नूतनान् विचारान् प्रदाति वयं मन्यामहे यत् विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा वयं आन्तरिकसूक्ष्मजीवाः एएसडी-लक्षणं कथं प्रभावितयन्ति इति अधिकतया अवगच्छामः तथा च अधिकप्रभाविणः चिकित्साविकल्पान् विकसयिष्यामः।

2024-09-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता