한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे वैश्विकस्तरस्य प्रौद्योगिक्याः तीव्रविकासः विशेषतः लघुभिडियोनां सामाजिकमाध्यमानां च तीव्रविकासः व्यक्तिगतप्रौद्योगिकीविकासाय विशालान् अवसरान् प्रदाति यथा, टिकटोकस्य तीव्रवृद्ध्या व्यापकप्रयोगेन च व्यक्तिगतप्रौद्योगिकीविकासे जनानां रुचिः अपि प्रेरिता अस्ति । न केवलं व्यक्तिगतकौशलस्य उन्नयनस्य, करियरविकासस्य च महत्त्वपूर्णः उपायः, अपितु सामाजिकप्रगतेः महत्त्वपूर्णः चालकशक्तिः अपि अस्ति ।
तथापि वयं पश्यामः यत् विज्ञान-प्रौद्योगिक्याः क्षेत्रे स्पर्धा जनानां चिन्तनं कार्याणि च निरन्तरं प्रेरयति । अमेरिकीसर्वकारेण टिकटोक् प्रतिबन्धस्य प्रयासेन प्रौद्योगिकीक्षेत्रे जनानां विचाराः चिन्ताश्च प्रेरिताः। कानूनीदृष्ट्या अमेरिकीसर्वकारः अनिवार्यकानूनीमाध्यमेन टिकटोकस्य विनिवेशं कर्तुं तस्य व्यावसायिकसञ्चालने विलम्बं कर्तुं च प्रयतते एतत् स्वयमेव प्रौद्योगिकीक्षेत्रं व्यक्तिगतप्रौद्योगिकीविकासाय यत् महत्त्वं ददाति तत् प्रतिबिम्बयति।
अद्यापि tiktok इत्येतत् कानूनी आव्हानैः न स्थगितम् अस्ति । ते निरन्तरं परिश्रमं कुर्वन्ति, सकारात्मकं मनोवृत्तिं धारयन्ति, समाधानं च अन्विष्यन्ति। एतेन ज्ञायते यत् कष्टानां सम्मुखे अपि जनाः आशावान् भवन्ति, सक्रियरूपेण समाधानं च अन्विषन्ति । इदं केवलं टिकटोकस्य विरुद्धं कार्यवाही नास्ति, अपितु प्रौद्योगिकीक्षेत्रे सामान्यप्रवृत्तिम् अपि प्रतिनिधियति: आव्हानानां सम्मुखे अस्माकं नूतनानां पद्धतीनां समाधानानाञ्च अन्वेषणस्य आवश्यकता वर्तते।
भविष्ये वयं व्यक्तिगतप्रौद्योगिकीविकासे अधिकानि सफलतानि नवीनतानि च प्रतीक्षामहे, येन समाजे अधिकानि संभावनानि आनयिष्यन्ति तथा च प्रौद्योगिकीप्रगतिः सामाजिकविकासश्च प्रवर्तते।