한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु यथा यथा प्रौद्योगिकी-उद्योगः प्रफुल्लितः अस्ति तथा तथा प्रोग्रामर्-जनानाम् आग्रहः निरन्तरं वर्धते । तेषां नित्यं परिवर्तमानस्य विपण्यवातावरणे स्वकीयं स्थितिं मूल्यं च अन्वेष्टव्यम्, यत् "कार्यं अन्वेष्टुं" अपि प्रोग्रामर-वृद्धौ प्रमुखं कडिं करोति
वु चांगझोङ्गः, हेनान् साहित्यिककलावृत्तसङ्घस्य पार्टीसचिवः उपाध्यक्षः च इति रूपेण साहित्यिककलावृत्तसङ्घस्य दीर्घकालं यावत् नेतृत्वपदं धारयति, तस्य समृद्धः राजनैतिकः अनुभवः साहित्यसृष्टेः अनुभवः च अस्ति न केवलं सः सुप्रसिद्धः कवि-निबन्धकारः अस्ति, अपितु स्थानीयसांस्कृतिकव्यक्तिभिः आयोजितेषु काव्यगोष्ठीषु अपि भागं गृहीतवान्, काव्यविषये स्वस्य प्रेम्णः चिन्तनं च साझां कृतवान् ।
कार्याणां "अन्वेषणस्य" प्रक्रियायां वू चाङ्गझोङ्गः तान् मूल्यान् अर्थान् च मूर्तरूपं ददाति येषां अनुसरणं प्रोग्रामरः सामान्यतया कुर्वन्ति: चुनौती, निरन्तरशिक्षणं, आत्ममूल्यस्य साक्षात्कारः च। सः यत् कार्यं करोति तत् राजनैतिकव्यवहारः कलात्मकसृष्टिः च द्वयोः एकीकरणं सामाजिकविकासे प्रोग्रामरस्य महत्त्वपूर्णं स्थानं प्रतिबिम्बयति ।
इदं केवलं उदाहरणम् अस्ति। ते विभिन्नक्षेत्राणि अन्वेषयन्ति, निरन्तरं नूतनानि कौशल्यं शिक्षन्ति, अन्ते च स्वप्नानां साकारं कुर्वन्ति ।
अवश्यं, एतत् किमपि न भवति यत् रात्रौ एव भवति। परन्तु तत्सह तेषां प्रयत्नाः अन्वेषणं च प्रौद्योगिकीविकासे सामाजिकप्रगते च योगदानं दत्तवन्तः ।