한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च विकासः सुचारुरूपेण न गच्छति अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन चीनदेशे अमेरिकीप्रतिबन्धैः च नूतनाः आव्हानाः आगताः। परन्तु प्रौद्योगिक्याः क्षेत्रे चीनदेशस्य प्रयत्नाः कदापि न स्थगिताः । ताइवानजलसन्धिक्षेत्रे द्वन्द्वस्य उद्भवं परिहरितुं पक्षयोः सावधानीपूर्वकं प्रतिक्रिया दातव्या ।
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन चीनदेशेन प्रौद्योगिकी नवीनतायां महती प्रगतिः कृता, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति एतेषां आव्हानानां निवारणं कथं करणीयम् ? कथं अवसरान् गृह्णीयात् येन प्रौद्योगिकीशक्तिः देशस्य समाजस्य च उत्तमं सेवां कर्तुं शक्नोति?
"अंशकालिकविकासकार्यग्रहणम्" इति मञ्चस्य उद्भवेन विकासकानां कृते नूतनाः विकल्पाः प्राप्यन्ते । एतत् न केवलं विकासकानां कृते नूतनानि प्रौद्योगिकीनि ज्ञातुं साहाय्यं कर्तुं शक्नोति, अपितु अनुभवं सञ्चयितुं तस्मात् अपि विखण्डितसमये वर्धयितुं च शक्नोति ।
केचन विकासकाः चिन्तयन्ति यत् प्रौद्योगिकीविकासाय बहुकालस्य ऊर्जायाः च आवश्यकता भवति तथापि "अंशकालिकविकासस्य कार्यग्रहणस्य च" लचीलापनमेव तस्य आकर्षणम् अस्ति । एतत् पारम्परिकं कार्यप्रतिरूपं भङ्गयति, विकासकान् अधिकविकल्पान् अवसरान् च प्रदाति ।
विज्ञान-प्रौद्योगिक्याः क्षेत्रे विकासाः अवसराः च, वयं आव्हानानां प्रति कथं प्रतिक्रियां दास्यामः? एषा कल्पनापूर्णा यात्रा भवेत्, अथवा आव्हानैः परिपूर्णः मार्गः भवेत्, परन्तु किमपि न भवतु, विकासकाः सर्वदा प्रौद्योगिकीप्रगतेः प्रवर्तकानां भूमिकां निर्वहन्ति, प्रौद्योगिक्याः शक्तिद्वारा भविष्यस्य निर्माणं च करिष्यन्ति।