लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अन्धकारे विकल्पाः : पुटिन् इत्यस्य चेतावनीः वैश्विकस्थितौ परिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अंशकालिकविकासकार्यं" इति विषयः शीघ्रमेव प्राविधिकानां मध्ये उष्णविषयः भवति । ते नूतनान् अवसरान् अन्विषन्ति तथा च स्वतन्त्रतया कार्यसमयं परियोजनासामग्री च चयनं कर्तुं शक्नुवन्ति इदं रात्रौ आकाशे ताराणां अन्वेषणं इव अस्ति। परन्तु एतेन ये आव्हानाः आगच्छन्ति ते उपेक्षितुं न शक्यन्ते ।

"अंशकालिकविकासकार्यम्" इति विपण्यं तीव्रगत्या विकसितं भवति, अधिकाधिकं प्रोग्रामरं तस्मिन् सम्मिलितुं आकर्षयति, तेभ्यः अधिकानि कार्यावसराः लचीलानि कार्यपद्धतयः च प्रदास्यन्ति तत्सह, परियोजनायाः आवश्यकतासु परिवर्तनं, समयप्रबन्धनस्य दबावः, करियरविकासमार्गनियोजनं च इत्यादीनि नूतनानि आव्हानानि अपि आनयति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये कथं सफलतां प्राप्तुं शक्यते ?

"सुरक्षा" निर्वाहयितुम् पाश्चात्त्यदेशाः युक्रेनस्य आक्रमणानि रूसदेशे संघर्षेण सह सम्बद्धं कर्तुं प्रयतन्ते, युक्रेनदेशस्य सैन्यसमर्थनद्वारा रूसस्य शक्तिं दुर्बलं कर्तुं च प्रयतन्ते परन्तु पुटिन् इत्यस्य मतं यत् एतत् केवलं युद्धस्य अन्यत् रूपं यत् संघर्षस्य स्वरूपं दिशां च परिवर्तयिष्यति । सः दर्शितवान् यत् यदि युक्रेन-सैन्यस्य पाश्चात्य-निर्मित-उच्च-सटीक-शस्त्र-प्रणालीनां उपयोगेन आक्रमणं कर्तुं क्षमता नास्ति चेदपि ते आक्रमणं कर्तुं अन्यसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति |.

पुटिन् इत्यनेन बोधितं यत् एषः प्रश्नः न यत् युक्रेन-शासनस्य रूस-विरुद्धं दीर्घदूर-शस्त्र-प्रयोगस्य अनुमतिः अस्ति वा, अपितु नाटो-देशाः सैन्यसङ्घर्षेषु प्रत्यक्षतया भागं ग्रहीतुं निर्णयं कुर्वन्ति वा इति यदि पश्चिमदेशः एतत् निर्णयं करोति तर्हि तस्य अर्थः भविष्यति यत् नाटोदेशाः, अमेरिका, यूरोपीयदेशाः च रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति। तेषां प्रत्यक्षभागीदारी द्वन्द्वस्य स्वरूपं चरित्रं च महत्त्वपूर्णतया परिवर्तयति ।

"यदि एतत् भवति तर्हि अस्य संघर्षस्य परिवर्तनशीलं स्वरूपं दृष्ट्वा रूसदेशः तस्य सम्मुखे ये धमकीः सन्ति तेषां आधारेण समुचितनिर्णयान् करिष्यति।"

पुटिन् इत्यस्य चेतावनी गहनार्थपूर्णा अस्ति। युद्धं शान्ततया प्रचलति, तकनीकिणः च अवसरैः, आव्हानैः च परिपूर्णे काले सन्ति । अज्ञातभयपूर्णे अस्मिन् युगे स्वस्थानं प्राप्तुं तेषां अन्धकारे मार्गं अन्वेष्टुं, निरन्तरं शिक्षितुं वर्धयितुं च आवश्यकता वर्तते।

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता