한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रीडायां अधिकजटिलं शस्त्रप्रणाली, चरित्र उन्नयनप्रणाली च योजितवती अस्ति, प्रत्येकस्य पात्रस्य एकः अद्वितीयः कौशलमार्गः अस्ति, तथा च प्रत्येकस्य शस्त्रस्य एकः अद्वितीयः उन्नयनमार्गः अपि अस्ति । क्रीडकाः स्वस्य प्राधान्यानुसारं भिन्नानि शस्त्राणि रणनीत्यानि च चिन्वितुं शक्नुवन्ति, ज़ॉम्बी-सम्मुखीभवन अपि ते लचीलेन रणनीतिं परिवर्त्य सटीकं शूटिंग् कर्तुं शक्नुवन्ति
"zombie army 4" इत्यस्मिन् ज़ॉम्बी इत्यस्य उन्नयनम् अपि अधिकं सुधरितम् अस्ति । केवलं वर्धितायाः आक्रमणशक्तेः उपरि अवलम्बनस्य स्थाने अधिकानि नवीनकौशलानि क्षमताश्च योजिताः, यथा रॉकेटप्रक्षेपकः, विमानचालकः च । एते नूतनाः तत्त्वानि गेमिङ्ग् अनुभवं अधिकं विविधं कुर्वन्ति ।
ज्ञातव्यं यत् "zombie army 4" अपि नूतनं शूटिंग् मोड् आनयति । खिलाडयः निकटयुद्धे "अमेरिकन iai" कर्तुं पिस्तौलस्य उपयोगं कर्तुं शक्नुवन्ति, बहुविधं ज़ॉम्बी ताडयितुं शक्नुवन्ति तथा च समीपस्थान् सर्वान् ज़ॉम्बीन् पातयितुं शीघ्रं गोलीं मारयितुं शक्नुवन्ति । एतेन न केवलं क्रीडायाः युद्धविनोदः वर्धते, अपितु zombie army 4 इत्यस्य अन्वेषणं शूटिंग् क्रीडाक्रीडायाः नवीनतां च प्रदर्शयति ।
नवीनशस्त्राणां कौशलस्य च अतिरिक्तं अधिकाः नूतनाः शत्रवः अस्मिन् क्रीडने योजिताः सन्ति, येषु ज़ॉम्बी बाजूका-सञ्चालकाः, ज़ॉम्बी-मशीनगनरः इत्यादयः सन्ति । एते शत्रवः नूतनानि आव्हानानि अपि आनयन्ति, तेषां निवारणाय क्रीडकानां भिन्नानां युक्तीनां लचीलतया उपयोगः करणीयः । यथा, ज़ॉम्बी-द्वारैः सह व्यवहारं कुर्वन्तः क्रीडकाः hs 293-विरोधी-क्षेपणास्त्रसदृशानां क्षेपणानां उपयोगं कर्तुं शक्नुवन्ति तथा च क्षेपणास्त्रेण वहितस्य "गुप्त-युद्धशिरः" इत्यस्य उपयोगेन जादू-द्वारस्य नाशं कर्तुं शक्नुवन्ति
मूल्यम् अन्यत् महत्त्वपूर्णं कारकम् अस्ति । एतेन क्रीडकानां संलग्नीकरणं सुकरं भवति, मित्राणि अपि एकत्र क्रीडितुं क्रीडायाः आनन्दं च आमन्त्रयितुं शक्यन्ते ।
सर्वं सर्वं "zombie army 4" हार्डवेयरतः सॉफ्टवेयरपर्यन्तं उन्नयनं कृतम् अस्ति, तथा च इदं ताजगीं शूटिंग् इत्यस्य सारं प्रति आगच्छति । यद्यपि भयानकतत्त्वानां वातावरणं न्यूनीकृतम् अस्ति तथापि अद्यापि अन्वेषणस्य, आव्हानस्य च मञ्चः अस्ति, यत् क्रीडकानां कृते नूतनं क्रीडा-अनुभवं आनयति ।