लोगो

गुआन लेई मिंग

तकनीकी संचालक |

“मातृपितृ-टैक्सी”-इत्यस्मात् विदां कुरुत: जर्मनी-देशः सुरक्षितानां, पर्यावरण-अनुकूल-यात्रा-विकल्पानां अन्वेषणं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुरक्षायाः पर्यावरणसंरक्षणस्य च विषये द्वयदबावः : १.

नगरानां तीव्रविकासेन सह यातायातस्य दबावः दिने दिने वर्धमानः अस्ति, येन मातापितरौ प्रायः स्वसन्ततिं विद्यालयं गन्तुं वाहयितुम् आवश्यकाः भवन्ति । परन्तु एषः व्यवहारः अनेके सुरक्षाजोखिमान् आनयति । जर्मनीदेशे विशेषतः प्रातःकाले विद्यालयस्य समाप्तेः समये यातायातदुर्घटना बहुधा भवति, विद्यालयस्य प्रवेशद्वारे जामः उपेक्षितुं न शक्यते मातापितरः अपि यातायातचिन्तायाः सामनां कुर्वन्ति, स्वसन्ततिनां स्वातन्त्र्यस्य, पर्यावरणशिक्षणस्य च चिन्ता च कुर्वन्ति ।

जर्मनीदेशः यात्रायाः नूतनान् मार्गान् अन्वेषयति-

एतासां समस्यानां प्रतिक्रियारूपेण जर्मनी-सर्वकारः सामाजिकसमूहाः च सक्रियरूपेण नूतनानां यात्राविधानानां अन्वेषणं कुर्वन्ति, यथा "बालाः तत् कर्तुं शक्नुवन्ति - 'मातृपितृ-टैक्सी'-इत्यस्य आवश्यकता नास्ति" इति कार्यदिवसः एषा क्रिया सम्पूर्णे जर्मनीदेशे भवति तथा च छात्रान् पदातिना, सायकलयानेन वा सार्वजनिकयानेन विद्यालयं गन्तुं प्रोत्साहयति। म्यूनिखक्षेत्रस्य मातापिता कट्रीन् बाल्ये यथा यात्रां करोति स्म तत् स्मरणं करोति स्म यत् मातापितरः स्वसन्ततिं विद्यालयं प्रति दुर्लभतया एव नयन्ति स्म । अद्यत्वे सा अपि आशास्ति यत् तस्याः बालकाः स्वतन्त्रतां शिक्षितुं शक्नुवन्ति, "किड्स् कैन् डू इट" इति क्रियादिवसस्य माध्यमेन सा मातापितृणां बालकान् विद्यालयं प्रति वाहनेन गमनस्य नकारात्मकं प्रभावं न्यूनीकर्तुं शक्नोति।

जर्मन-देशस्य मातापिता फ्रैङ्क् इत्यस्य मतं भिन्नं वर्तते यत् सुरक्षा-सामाजिक-स्थिरतायाः विषयाः मातापितृणां कृते महत्त्वपूर्णाः विचाराः सन्ति । सः अवदत् यत् स्वसन्ततिनां सुरक्षायै मातापितृभिः उत्तरदायित्वं ग्रहीतुं आवश्यकता वर्तते, तथा च सर्वकारेण यातायातसुरक्षां सुनिश्चित्य सामाजिकसुरक्षापरिपाटनानि सुदृढानि अपि कर्तुं आवश्यकाः।

अग्रे मार्गः : १.

प्रौद्योगिक्याः विकासेन सामाजिकवातावरणे परिवर्तनेन च नूतनाः यात्राविधयः निरन्तरं उद्भवन्ति, जर्मनसमाजः अपि नूतनपरिवर्तनानां आरम्भं करिष्यति भविष्ये यात्राविधयः अधिकविविधाः भविष्यन्ति, सुरक्षा, पर्यावरणसंरक्षणं च जनानां ध्यानस्य केन्द्रं भविष्यति, मातापितरौ अपि नूतनविकल्पानां सम्मुखीभवन्ति।

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता