लोगो

गुआन लेई मिंग

तकनीकी संचालक |

विश्वचैम्पियनशिपस्य सस्पेन्सः : स्काउट् भागं ग्रहीतुं शक्नोति वा ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य मीडिया केन्जी इत्यनेन एतस्य वार्तायाः भङ्गस्य अनन्तरं अस्याः वार्तायाः विमोचनेन महती चर्चा आरब्धा । एकः प्रसिद्धः पत्रकारः इति नाम्ना केन्जी एलपीएल-क्रीडायां कोरिया-सहायतायाः भविष्यस्य सम्यक् पूर्वानुमानं बहुवारं कृतवान्, एतत् प्रकाशनं च अधिकं आश्चर्यजनकम् अस्ति

यथा वयं सर्वे जानीमः, स्काउट् कोरियादेशीयः अस्ति, अस्मिन् वर्षे विश्वचैम्पियनशिपः यूरोपे भविष्यति। परन्तु अनेके नेटिजनाः अनुमानं कृतवन्तः यत् स्काउट् इत्यनेन सह ईडीजी इत्यस्य कानूनीयुद्धं तस्य कार्यवीजायाः आवेदनं कर्तुं न शक्नोति तथा च विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं असमर्थः भवितुम् अर्हति इति

गतवर्षे स्काउट् विश्वचैम्पियनशिपे सफलतया भागं ग्रहीतुं समर्थः अभवत् यतोहि एस चॅम्पियनशिपः दक्षिणकोरियादेशे आयोजितः आसीत्, सः च कोरियादेशीयः अस्ति, अतः सः स्वस्य वीजायाः प्रभावं न प्राप्नोत् परन्तु अस्मिन् वर्षे स्थितिः सर्वथा भिन्ना अस्ति।

प्रथमपक्षस्य परिणामेण ईडीजी असन्तुष्टः भूत्वा अपीलं कृतवान्, निर्गमनप्रतिबन्धं च योजितवान्, येन स्काउट् दक्षिणकोरियादेशं प्रति प्रत्यागन्तुं न शक्नोति स्म, विश्वचैम्पियनशिपस्य यात्रां च दूरं कृतवान् स्काउट्-एजेन्सी सुपरजेण्ट् इत्यनेन उक्तं यत् ते स्काउट् विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं शक्नुवन्ति इति सुनिश्चित्य यथाशक्ति प्रयतन्ते, परन्तु यदि न तर्हि स्काउट् विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं न शक्नोति इति

अनेके प्रशंसकाः दर्शकाः च अस्मिन् विषये चिन्तिताः सन्ति। यतः एकदा स्काउट् विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं असमर्थः भवति चेत् तस्य प्रभावः ईडीजी-एलपीएल-योः उपरि भविष्यति इति उपेक्षितुं न शक्यते ।

s14 global finals इत्यस्य छायायां edg-स्काउट्-योः मध्ये विवादः चिन्ताजनकः विषयः भवति ।

2024-09-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता