한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कानूनी दायित्व एवं पर्यवेक्षण तन्त्र
प्रतिभूतिकायदे लेखापरीक्षासंस्थानां कानूनीदायित्वं स्पष्टतया निर्धारितं भवति, तथैव लेखापरीक्षासंस्थानां पर्यवेक्षणतन्त्रं च, येन उत्तरदायित्वप्रक्रिया स्पष्टा भवति एवरग्राण्डे रियल एस्टेट् इत्यस्य अवैधक्रियाकलापाः बन्धकनिर्गमनक्रियाकलापाः सन्ति, तस्य लेखापरीक्षासंस्था pricewaterhousecoopers इत्यस्य कानूनी उत्तरदायित्वं अपि वहति प्रासंगिकदस्तावेजाः कानूनविनियमानाम् अनुसारं अन्वेषणस्य विषयाः सन्ति अग्रणी नियामकप्राधिकारीरूपेण वित्तमन्त्रालयः पीडब्ल्यूसी इत्यस्य व्यापकं पर्यवेक्षणं कार्यान्वयिष्यति, यत्र लेखापरीक्षा एजेन्सी इत्यस्य अभ्यासगुणवत्ता, परियोजनागुणवत्तानियन्त्रणं, लेखापरीक्षा एजेन्सीशासनं, कार्मिकप्रबन्धनं च निरीक्षणं भविष्यति।
सीमापारं कानूनप्रवर्तनं अन्तर्राष्ट्रीयसहकार्यं च
एवरग्राण्डे समूहः हाङ्गकाङ्ग-देशे सूचीकृतः अस्ति, हाङ्गकाङ्ग-नगरे तस्य लेखापरीक्षा-संस्थायाः कार्यं अपि स्थानीय-कानूनी-नियामक-व्यवस्थायाः प्रभावेण प्रभावितम् अस्ति । अतः हाङ्गकाङ्ग-देशे प्रासंगिकाः नियामक-संस्थाः स्वतन्त्र-अनुसन्धानं कुर्वन्ति, एवरग्राण्डे-समूहस्य लेखापरीक्षा-संस्थायाः गहन-अन्वेषणं च कुर्वन्ति सरकारीविभागाः सम्बन्धितपक्षैः सह सक्रियरूपेण सहकार्यं करिष्यन्ति तथा च सीमापारकानूनप्रवर्तनसहकार्यतन्त्रैः मार्गैः च अवैधक्रियाकलापानाम् अन्वेषणार्थं समर्थनं प्रदास्यन्ति।
सामाजिक उत्तरदायित्व एवं उद्योग आत्म-अनुशासन
एवरग्राण्डे रियल एस्टेट्-घटनायाः घटना अस्मान् एतदपि स्मरणं करोति यत् व्यावसायिककर्तव्यं निर्वहन्ते सति लेखापरीक्षासंस्थाः स्वदायित्वं विवेकपूर्वकं निर्वहन्ति, बाजारस्य निष्पक्षतां न्यायं च निर्वाहयितुम् अर्हन्ति। तत्सह, लेखापरीक्षासंस्थानां स्वस्य आत्म-अनुशासनं सुदृढं कर्तुं, उद्योग-मानकानां निर्माणे सक्रियरूपेण भागं ग्रहीतुं च आवश्यकता वर्तते, येन मार्केट-विकासे योगदानं भवति