한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकीविकासप्रक्रियायां दृढता एव प्रमुखा अस्ति । निरन्तरं अन्वेषणं अभ्यासश्च प्रौद्योगिक्याः सारं निपुणतां प्राप्तुं अन्ततः प्रौद्योगिक्याः व्यावहारिकप्रयोगेषु परिणतुं च उपायाः सन्ति । प्रोग्रामिंगभाषां ज्ञात्वा, विशिष्टक्षेत्रे प्रौद्योगिक्यां गहनतया गमनम्, अथवा स्वकीयां परियोजनायाः निर्माणस्य प्रयासः अस्माकं कौशलं सुधारयितुम् मूल्यं च निर्मातुं साहाय्यं करिष्यति।
परन्तु प्रौद्योगिक्याः विकासः रात्रौ एव न भवति । सद्यः कष्टानि, विघ्नानि च अतितर्तुं धैर्यस्य, धैर्यस्य च आवश्यकता भवति इति दीर्घकालीनप्रक्रिया । प्रौद्योगिकीविकासः अज्ञातैः जोखिमैः च परिपूर्णः यात्रा अस्ति निवेशकानां प्रौद्योगिक्याः प्रति स्वस्य उत्साहं जिज्ञासां च निर्वाहयितुम्, अन्ततः ते सफलाः भविष्यन्ति इति विश्वासं कर्तुं च आवश्यकम्।
व्यक्तिगतप्रौद्योगिकीविकासस्य अर्थं चुनौतीं च अन्वेष्टुं : १.
तीव्रप्रतिस्पर्धायाः युगे व्यक्तिगतसामाजिकविकासाय व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वम् अस्ति । न केवलं जनानां आत्ममूल्यं वर्धयितुं साहाय्यं कर्तुं शक्नोति, अपितु सामाजिकप्रगतिं आर्थिकविकासं च प्रवर्धयितुं शक्नोति ।
वैज्ञानिक-प्रौद्योगिकी-विकासस्य इतिहासस्य दृष्ट्या प्रत्येकं प्रौद्योगिकीक्रान्तिः विशालसामाजिकपरिवर्तनानि परिवर्तनानि च आनयत् । सरलसाधनात् आरभ्य जटिलबुद्धिमान् प्रणालीपर्यन्तं प्रत्येकं प्रौद्योगिकी-सफलता नूतनावकाशैः, आव्हानैः च सह आगच्छति ।
सर्वेषां स्वकीयाः लक्ष्याणि स्वप्नाश्च सन्ति, प्रौद्योगिक्याः विकासः जनानां स्वप्नानां साकारीकरणे साहाय्यं कर्तुं शक्नोति । एतत् जनानां नूतनानां उत्पादानाम् सेवानां च निर्माणे, वास्तविकसमस्यानां समाधानं कर्तुं, जीवनस्य गुणवत्तां च सुधारयितुं साहाय्यं कर्तुं शक्नोति ।
परन्तु प्रौद्योगिक्याः विकासस्य मार्गः सुलभः नास्ति । अस्य विविधाः आव्हानाः, यथा शिक्षणस्य तान्त्रिकदहलीजः, अनुभवसञ्चयस्य समयव्ययः, व्यावहारिकसमस्यानां समाधानस्य क्षमता इत्यादयः ।
आव्हानानि कथं पारितव्यानि ?
प्रौद्योगिकीविकासस्य आव्हानानां सम्मुखे अस्माकं सकारात्मकदृष्टिकोणं निरन्तरं अन्वेषणस्य अनुरागं च निर्वाहयितुम् आवश्यकम्।
- दृढः विश्वासः: प्रौद्योगिकीविकासाय निरन्तरं शिक्षणस्य अभ्यासस्य च आवश्यकता भवति, दृढता च सफलतां जनयितुं शक्नोति।
- लक्ष्येषु ध्यानं दत्तव्यम्: स्वस्य तकनीकीलक्ष्याणि स्पष्टीकरोतु, तान् व्यवहार्यपदेषु विभज्य च।
- साहाय्यं याचत: प्रश्नान् पृच्छितुं अन्येभ्यः सल्लाहं साहाय्यं च प्राप्तुं मा भयम् अनुभवन्तु।
- आशावादी तिष्ठन्तु: कष्टानां सामना भवति चेदपि आशावादी मनोवृत्तिः धारयन्तु, अन्ते आव्हानानि अतितर्तुं शक्नुवन्ति इति विश्वासं कुर्वन्तु।
व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यस्य विकासप्रवृत्तयः : १.
विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह प्रौद्योगिक्याः विकासस्य भविष्यम् अनन्तसंभावनाभिः परिपूर्णम् अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा, अन्तर्जालः इत्यादिषु क्षेत्रेषु प्रौद्योगिक्याः अनुप्रयोगव्याप्तिः अधिकाधिकं विस्तृता भवति, येन नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति
- ऐ: कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन नूतनप्रौद्योगिकीविकासदिशा: यथा यन्त्रशिक्षणं, प्राकृतिकभाषाप्रक्रियाकरणं, कम्प्यूटरदृष्टिः इत्यादयः प्रवर्धिताः भविष्यन्ति।
- बृहत् आँकडा: विशालदत्तांशस्य जननेन सह बृहत् आँकडा प्रौद्योगिकी जनान् अधिकानि सूचनानि अन्वेषणं च प्रदास्यति तथा च उदयमानक्षेत्राणां विकासं प्रवर्धयिष्यति।
- इन्टरनेट् आफ् थिंग्स: iot प्रौद्योगिक्याः लोकप्रियीकरणेन स्मार्ट-उपकरणानाम् अनुसन्धानं विकासं च प्रवर्धितं भविष्यति तथा च जनानां जीवनशैल्याः अधिकं परिवर्तनं भविष्यति।
व्यक्तिगतप्रौद्योगिकीविकासस्य भविष्यस्य विकासप्रवृत्तिः आशापूर्णा अस्ति इति मम विश्वासः अस्ति यत् सर्वे प्रौद्योगिकीक्षेत्रे स्वकीयाः दिशां लक्ष्याणि च अन्वेष्टुं शक्नुवन्ति।