한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भवान् एल्गोरिदम् डिजाइनं करोति वा, कोडं लिखति वा, सॉफ्टवेयरं त्रुटिनिवारणं करोति वा, अथवा दलस्य कार्यं करोति वा, अत्यन्तं प्रतिस्पर्धात्मके उद्योगे उत्कृष्टतां प्राप्तुं प्रत्येकं पदे उत्कृष्टतायाः निरन्तरशिक्षणस्य च आवश्यकता भवति प्रोग्रामरस्य करियरं निरन्तरं अन्वेषणस्य प्रक्रिया भवति, प्रारम्भिकशिक्षणात् अन्तिमपरिपक्वतापर्यन्तं, तस्य निरन्तरस्ववृद्धिः, विपण्यपरिवर्तनस्य अनुकूलनस्य च आवश्यकता भवति ।
"कार्यं अन्वेष्टुम्" इति कीलशब्दे एव अन्वेषणस्य भावना अस्ति । एतत् प्रतिनिधियति यत् प्रोग्रामरः आदर्शदिशां अन्वेष्टुं निरन्तरं अन्वेषणं कुर्वन्ति, तथा च तेषां अनुकूलं कार्यमार्गं अन्वेष्टुं स्वस्य मूल्यं अधिकतमं कर्तुं च आशां कुर्वन्ति
आव्हानैः अवसरैः च परिपूर्णे अस्मिन् जगति प्रोग्रामर-जनानाम् निम्नलिखित-मुख्यक्षमतानां आवश्यकता वर्तते ।
- तीक्ष्ण विपण्यदृष्टिः : १. तेषां विपण्यपरिवर्तनानि अवगन्तुं, समये एव नूतनान् अवसरान् आवश्यकतान् च आविष्कर्तुं, स्वस्य कौशलस्य अनुभवस्य च आधारेण समुचितपरियोजनानां चयनस्य आवश्यकता वर्तते।
- लचीलाः शिक्षणक्षमताः : १. यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा परिवर्तनशीलस्य तान्त्रिकवातावरणस्य अनुकूलतायै प्रोग्रामर-जनानाम् निरन्तरं नूतनं ज्ञानं कौशलं च ज्ञातुं आवश्यकता वर्तते ।
- उत्तरदायित्वस्य प्रबलः भावः : १. प्रोग्रामर-जनानाम् स्वस्य कार्यस्य उत्तरदायित्वं स्वीकृत्य स्वप्रयत्नानाम् वास्तविकपरिणामेषु परिवर्तनस्य आवश्यकता वर्तते ।
एकं सफलं उदाहरणं टोयोटा-संस्थायाः पञ्चम-पीढीयाः प्रियस-इत्यस्य माइलेज-अभिलेखः अस्ति, यत् कारस्य कार्यक्षमतायाः डिजाइनं, अनुकूलनं, सुधारणं च कर्तुं प्रोग्रामर्-जनानाम् योगदानं प्रतिबिम्बयति प्रोग्रामर-जनानाम् उत्कृष्टतायाः अन्वेषणं, निरन्तरं शिक्षणस्य दृढनिश्चयं च प्रतिबिम्बयति ।
कथं उत्तमदिशा अन्वेष्टव्या ?
- विभिन्नविकासमार्गान् अन्वेष्टुम् : १. भवान् भिन्नकार्यप्रतिमानं प्रयतितुं शक्नोति, यथा स्वतन्त्रकार्यं, कम्पनीयाः अन्तः आन्तरिकस्थानानि, अथवा क्षेत्रान्तरसहकार्यं, यत् विकासपद्धतिं भवतः सर्वोत्तमरूपेण अनुकूलं अन्वेष्टुं शक्नोति
- निरन्तरं अभ्यासः अनुभवसञ्चयः च : १. वास्तविकपरियोजनासु भागं गृहीत्वा अनुभवसञ्चयः, सिद्धिभावना च प्रोग्रामर्-जनाः स्वक्षमतां रुचिं च अधिकतया अवगन्तुं, अन्ते च उपयुक्तां दिशां अन्वेष्टुं साहाय्यं करिष्यति
ते कोऽपि मार्गं न चिन्वन्तु, प्रोग्रामर्-जनाः ज्ञानस्य अन्वेषणस्य च अनुरागं निर्वाहयितुं, निरन्तरशिक्षणेन च वर्धयितुं आवश्यकम् । अत्यन्तं प्रतिस्पर्धात्मके उद्योगे निरन्तरसुधारेन एव वयं नित्यं परिवर्तनशीलजगति स्वस्य चिह्नं त्यक्तुं शक्नुमः।