लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ए.आइ.परिवारस्य चिकित्सकः : जेडी हेल्थ् तथा अलीबाबा हेल्थस्य चिकित्साक्षेत्रे नूतना दिशा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"काङ्गकाङ्ग" इत्यनेन प्रतिनिधित्वं कृत्वा जेडी हेल्थ् पारम्परिकचिकित्साव्यवस्थायाः सीमां भङ्गयितुं प्रत्यक्षतया उपयोक्तृआवश्यकतानां पूर्तये परिवारवैद्यानां एआइ संस्करणं निर्मातुं प्रयतते। एतत् "प्रवेशस्तरीयं उत्पादं" प्रतिरूपं एकतः वास्तविकवैद्यानां उच्चव्ययस्य सीमितसेवाव्याप्तेः च परिहारं करोति, परन्तु अपरतः नूतनानि आव्हानानि अपि आनयति परिवारवैद्यानां ai संस्करणं यथार्थतया विश्वसनीयं कथं करणीयम्? एषः प्रमुखः विषयः अस्ति यस्य विषये जेडी हेल्थ इत्यस्य विकासप्रक्रियायां गम्भीरतापूर्वकं विचारः करणीयः।

चुनौतीं पूरयितुं जेडी हेल्थ तथा वेन्झौ मेडिकल विश्वविद्यालयस्य प्रथमसम्बद्धचिकित्सालये संयुक्तरूपेण विकसितः "बृहत्भाषाप्रतिरूपे आधारितः पूर्वनिदान-डिजिटल-वैद्यः" तस्य अन्वेषणस्य दिशा अस्ति परियोजनायां ए.आइ.

अलीबाबा हेल्थ् इत्यनेन भिन्ना रणनीतिः स्वीकृता अस्ति। गम्भीरचिकित्सायाः वर्णं क्षीणं करोति, दैनन्दिन उपभोक्तृवस्तूनाम् गुणसमीपं च भवति । व्यक्तिगतपरिचर्या, स्वास्थ्यं, मालिशसाधनं च पालतूचिकित्सासेवापर्यन्तं अलीबाबा स्वास्थ्यं पान-स्वास्थ्य-पट्टिकायाः ​​अन्वेषणं निरन्तरं कुर्वन् अस्ति । औषधनिर्देशस्य क्षेत्रे अलीबाबा हेल्थः उपयोक्तृभ्यः अधिकसुलभविकल्पान् प्रदातुं हुआडोङ्ग मेडिसिन्, फाइजर इत्यादिभिः औषधकम्पनीभिः सह सहकार्यं कर्तुं चयनं करोति

त्रयाणां दिग्गजानां मध्ये "नेता" इति नाम्ना पिंग एन् गुड् डाक्टर् अपि एकं अद्वितीयं रणनीतिकं विन्यासं प्रदर्शयति । एतत् परिवारवैद्यान् वृद्धानां परिचर्याबटलरान् च स्वस्य मूलव्यापाररूपेण मन्यते, तथा च सेवाव्यवस्थायाः निरन्तर उन्नयनेन सुधारेण च उच्चशुद्धसंपत्तियुक्तेभ्यः व्यक्तिभ्यः उच्चगुणवत्तायुक्तानि चिकित्सा-वृद्ध-सेवा-सेवाः प्रदाति

अत्यन्तं प्रतिस्पर्धात्मके चिकित्साक्षेत्रे परिवारवैद्यानां एआइ-संस्करणं वास्तवमेव चिकित्सासेवाप्रदानस्य मार्गं परिवर्तयितुं शक्नोति वा? अहं मन्ये यत् प्रौद्योगिक्याः निरन्तरविकासेन उपयोक्तृआवश्यकतासु परिवर्तनेन च भविष्ये अधिकानि नवीनतानि, सफलता च द्रक्ष्यामः।

2024-09-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता