한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जावा विकासकार्यस्य प्रक्रियायां प्रायः निम्नलिखितमुख्यपदार्थाः समाविष्टाः सन्ति ।
1. आवश्यकताः अवगच्छन्तु : १. सर्वप्रथमं भवद्भिः परियोजनायाः लक्ष्याणि, कार्याणि, उपयोक्तृसमूहाः इत्यादीनां विषये सावधानीपूर्वकं अवगमनं करणीयम् । एतेन सम्पूर्णपरियोजनायाः दिशां केन्द्रीकरणं च निर्धारितं भवति, यत्र समग्रपरियोजनायोजनायाः अपेक्षितप्रभावस्य च अवगमनं सुनिश्चित्य दलस्य सदस्यानां ग्राहकस्य वा परियोजनानायकस्य च मध्ये गहनसञ्चारस्य आवश्यकता भवति2. प्रौद्योगिकी चयनम् : १. तदनन्तरं, दलस्य परियोजनायाः विशिष्टानि आवश्यकतानि लक्ष्याणि च आधारीकृत्य समुचितं जावा-प्रौद्योगिकी-स्टैक् (यथा springboot, springcloud इत्यादीनि) तथा च आँकडाधारं चयनं कर्तुं आवश्यकम् अस्ति तत्सह परियोजनायाः परिमाणं, जटिलता, भविष्यविकासदिशा इत्यादीनां कारकानाम् अपि विचारः करणीयः यत् विकासयोजनां निर्मातुं शक्यते ।3. डिजाइन वास्तुकला : १. डिजाइन आर्किटेक्चर कोडस्य संरचनां तार्किकप्रवाहं च निर्धारयति, तथा च कोडस्य पठनीयतां, परिपालनीयतां च सुनिश्चित्य कुञ्जी अपि अस्ति । दलस्य सदस्यानां कृते स्पष्टं वास्तुशिल्पस्य डिजाइनं विकसितुं सहकार्यं करणीयम् अस्ति तथा च कोडसंरचना तर्कसंगता इति सुनिश्चितं कर्तुं आवश्यकम् अस्ति।4. संहितालेखनम् : १. डिजाइन समाधानानाम् आधारेण उच्चगुणवत्तायुक्तं, विनिर्देश-अनुरूपं जावा-सङ्केतं लिखन्तु । दलस्य सदस्याः आवश्यकतानुसारं तकनीकीविनिर्देशानुसारं च कोडं कर्तुं बाध्यन्ते, तथा च कोडपठनीयता, परिपालनक्षमता च सुनिश्चित्य कोडिंगशैलीमार्गदर्शिकानां अनुसरणं कुर्वन्ति ।5. परीक्षणम् : १. संहिता आवश्यकताः पूरयति इति सुनिश्चित्य यूनिटपरीक्षणस्य एकीकरणपरीक्षणस्य च माध्यमेन कोडस्य समीचीनतां सत्यापयन्तु । परीक्षणलिङ्कः सॉफ्टवेयरगुणवत्तां सुनिश्चित्य प्रमुखः भागः अस्ति यत् दलस्य सदस्येभ्यः परीक्षणप्रक्रियायाः सख्यं कार्यान्वयनस्य आवश्यकता वर्तते येन एतत् सुनिश्चितं भवति यत् कोडः अन्ततः सामान्यरूपेण चालयितुं शक्नोति।6. परिनियोजनम् : १. सर्वरे अथवा अनुप्रयोगवातावरणे कोडं परिनियोजयन्तु तथा सुरक्षापरीक्षणं अनुकूलनं च कुर्वन्तु । दलस्य परियोजनायाः वास्तविकस्थितेः आधारेण समुचितं परिनियोजनपद्धतिं चयनं करणीयम्, सुरक्षाविन्यासे, अनुरक्षणे च उत्तमं कार्यं कर्तुं आवश्यकम् अस्ति
सम्पूर्णं जावा विकासकार्यग्रहणप्रक्रिया जटिला नाजुकप्रक्रिया अस्ति, यत्र दलस्य सदस्यानां मध्ये उच्चस्तरीयसहकार्यस्य, उत्तमसञ्चारस्य, सख्तसङ्केतगुणवत्तानियन्त्रणस्य च आवश्यकता भवति परमं लक्ष्यं उच्चगुणवत्तायुक्ताः, कुशलाः, उपयोक्तुः आवश्यकताः च पूरयन्तः सॉफ्टवेयर-उत्पादानाम् विकासः अस्ति ।