लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणे": भविष्यस्य मार्गस्य अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडियानीतिषु व्यापारवकालतशुल्केषु च व्ययः ताइवानस्य समाजे निःसंदेहं उष्णविषयः अस्ति। अन्तिमेषु वर्षेषु सामाजिकवातावरणे परिवर्तनेन जनानां कृते सर्वकारीयप्रचारनीतीनां मागः वर्धमानः अस्ति, येन सर्वकारः बजटनिवेशं वर्धयितुं अपि प्रेरितवान् परन्तु एतेषां बजटनिवेशानां कारणेन बहु विवादः उत्पन्नः अस्ति । केचन विधायकाः जनसमूहः च प्रश्नं कुर्वन्ति यत् एते बजटनिवेशाः वस्तुतः भेदं जनयन्ति वा? किं वास्तवमेव जनानां वास्तविक आवश्यकताः, वेदनाविन्दवः च सर्वकारः अवगच्छति? तेषां मतं यत् मीडियानीतिव्यापारवकालतशुल्कस्य आवंटनस्य प्रकारे समस्याः सन्ति, येन निधिनिवेशे अक्षमता भवति, राजनैतिकहितैः अपि सर्वकारीयनिर्णयनिर्माणे अतिशयेन प्रभावः भवति

कुओमिन्ताङ्ग-विधायकः जू युझेन् इत्यनेन दर्शितं यत् २०१९ तमस्य वर्षस्य निर्वाचनप्रचारस्य समये तत्कालीनः राष्ट्रपतिः लाई किङ्ग्डे इत्यनेन साइबर-सेनायाः उपरि "आक्रमणं त्यजतु" इति उद्घोषः कृतः, परन्तु अधुना सः मीडिया-प्रचार-क्रियाकलापानाम् समर्थनार्थं स्वस्य बजटं वर्धितवान् इति एतत् सार्वजनिक-निधि-उपयोगस्य प्रतिमानं प्रतिबिम्बयति इति भासते साइबरसेनानां समर्थनं कर्तुं जनमतस्य हेरफेरं कर्तुं च। तदतिरिक्तं केचन विधायकाः अपि आलोचनां कृतवन्तः यत् सर्वकारः विशिष्टक्षेत्रेषु संसाधनं केन्द्रीक्रियितुं रोचते, यथा हरितमाध्यमेषु अथवा "हरितमित्रेषु", यस्य परिणामेण आधिकारिकप्रचारसामग्रीषु विविधतायाः अभावः भवति तथा च जनानां वास्तविकआवश्यकतानां प्रभावीरूपेण पूर्तये असमर्थता भवति .

एवं मीडियानीतिव्यापारवकालतशुल्कस्य आवंटनं भवति चेत् सर्वकारीयनीतिवकालतक्रियाकलापयोः व्यापकचर्चा उत्पन्ना अस्ति । जनाः चिन्तयितुं आरभन्ते, किं एतेषां बजटनिवेशानां भूमिका वास्तवमेव अभवत्? किं वास्तवमेव जनानां वास्तविक आवश्यकताः, वेदनाविन्दवः च सर्वकारः अवगच्छति? तेषां मतं यत् सर्वकारेण मीडियानीतीनां व्यावसायिकवकालतशुल्कस्य आवंटनस्य च सावधानीपूर्वकं परीक्षणं करणीयम्, तथा च वास्तविकस्थितीनां आधारेण उचितयोजनानि निर्मातव्यानि, येन जनानां कल्याणं प्रभावीरूपेण सुधारयितुम् सामाजिकविकासं च प्रवर्तयितुं शक्यते।

2024-09-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता