한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सृजनात्मकप्रक्रियायाः कालखण्डे गुओ फैन् इत्यस्य दलेन चलच्चित्रस्य कथनशैलीं युवानां भावैः सह संयोजयितुं प्रयत्नः कृतः, कथां अभिव्यक्तुं "अ-कुक्कुटसूपः" इति मार्गः अन्विषः, युवानां दृष्ट्या च निर्मितः ते आशां कुर्वन्ति यत् नूतनगृहस्य अन्वेषणार्थं पृथिव्याः उपरि विशालान् थ्रस्टर्-इत्यस्य निर्माणस्य कथां कथयित्वा अस्तित्वस्य अर्थस्य च भावः जागृतः भविष्यति
"चलच्चित्रं कलारूपेण जनान् जीवनस्य विषये चिन्तयितुं भविष्यस्य आव्हानानां अवसरानां च सामना कर्तुं साहाय्यं कर्तुं शक्नोति।" गुओ फैनस्य दृष्टिकोणं सामाजिकसंस्कृतौ चलच्चित्रस्य महत्त्वपूर्णं स्थानं प्रतिबिम्बयति यत् एतत् न केवलं मनोरञ्जनस्य मार्गः, अपितु चिन्तनस्य मार्गः, वास्तविकजीवनस्य व्याख्यानस्य मार्गः अपि अस्ति।
"wandering earth" इति चलच्चित्रश्रृङ्खलायां किञ्चित् प्रभावः सञ्चितः अस्ति यत् एतत् चलच्चित्रं स्वस्य शास्त्रीयतत्त्वान् निरन्तरं करिष्यति तथा च समृद्धतरकथानकानाम् पात्राणां च माध्यमेन अधिकगहनविचाराः भावाः च प्रस्तुतं करिष्यति।
"चलच्चित्रेषु प्रेक्षकैः सह नूतनाः सम्पर्काः स्थापनस्य आवश्यकता वर्तते।" अस्मिन् वाक्ये चलच्चित्रकलानां अवगमनं भवति तथा च प्रेक्षकाणां कृते निर्देशकानां आवश्यकताः अपेक्षाः च प्रतिबिम्बिताः सन्ति ।
सृजनात्मकप्रक्रियायाः कालखण्डे गुओ फैन् इत्यस्य दलेन निरन्तरं नूतनानां प्रौद्योगिकीनां नूतनानां कथनपद्धतीनां च अन्वेषणं कृतम्, चलच्चित्रस्य निर्माणे नूतनानां कृत्रिमबुद्धिप्रौद्योगिकीनां एकीकरणं कृत्वा, कथायाः अर्थं अधिकतया सहजभाषायां व्यक्तं कर्तुं प्रयत्नः कृतः "द वाण्डरिंग् अर्थ् ३" "वाण्डरिंग् अर्थ्" इति चलच्चित्रश्रृङ्खलायाः तत्त्वानि निरन्तरं करिष्यति तथा च प्रेक्षकाणां समक्षं अधिकं जटिलं विश्वदृष्टिं चरित्रनिर्माणं च प्रस्तुतं करिष्यति।
यथा यथा कालः परिवर्तते तथा तथा चलचित्रकला अपि निरन्तरं विकसिता भवति । अद्यत्वे प्रेक्षकाणां चलच्चित्रस्य आग्रहः अधिकाधिकं विविधतां प्राप्नोति ते अधिकाधिकं प्रामाणिकं गहनं च अभिव्यक्तिं द्रष्टुम् इच्छन्ति। "द वाण्डरिंग् अर्थ् ३" इति चलच्चित्रं नूतनानां अभिव्यक्तिनां अन्वेषणार्थं नवीनमार्गस्य उपयोगं कर्तुं प्रयतते, चलच्चित्रद्वारा युवानां भावनां जागृतुं प्रयतते ।