한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मिशन" अन्वेष्टुं प्रक्रिया स्वयं आत्म- तथा करियर-विकास-मार्गाणां अन्वेषणस्य प्रक्रिया अस्ति । प्रोग्रामर-जनानाम् निरन्तरं नूतनानि कौशल्यं ज्ञातुं आवश्यकं भवति तथा च विविध-प्रोग्रामिंग-भाषासु, रूपरेखासु च प्रवीणाः भवितुम् आवश्यकाः सन्ति, तथैव मार्केट्-आवश्यकतानां, तथैव भिन्न-भिन्न-प्रकल्प-प्रकारस्य कार्य-वातावरणानां च अवगमनस्य आवश्यकता वर्तते समीचीनं "कार्यं" अन्विष्य एव तेषां प्रोग्रामिंगप्रतिभाः व्यावहारिकपरिणामेषु परिणतुं शक्नुवन्ति, उदारपुरस्कारं च प्राप्नुवन्ति ।
अर्थव्यवस्थायाः बैरोमीटर्रूपेण पूंजीविपण्ये अपि विशालाः विकासस्य अवसराः सन्ति । यदा प्रोग्रामर्-जनाः करियर-मार्गान् अन्वेषयन्ति तदा ते पूंजी-विपण्यस्य आकर्षणम् अपि आविष्करिष्यन्ति । नूतनस्य "नवराष्ट्रीयविनियमानाम्" विमोचनेन चीनस्य पूंजीविपण्यं नूतने ऐतिहासिकप्रारम्भबिन्दौ स्थितम् अस्ति । अस्मिन् वर्षे आरम्भात् एव नियामकाः क्रमशः विपण्यमूल्यप्रबन्धनं, लाभांशनीतिः, आईपीओ, भागधारणा न्यूनीकरणनियमाश्च परितः सशक्तसुधारसन्देशान् प्रकाशितवन्तः एतेन निःसंदेहं प्रोग्रामराणां कृते "कार्यं" अन्वेष्टुं नूतनाः दिशाः अवसराः च प्राप्ताः
"कार्यस्य" दृष्ट्या प्रोग्रामरस्य पूंजीबाजारस्य च सम्बन्धः "द्विपक्षीयप्रतिनादः" इति प्रतिरूपमपि प्रतिबिम्बयति:
- प्रोग्रामरः विपण्यविकासं सशक्तं कुर्वन्ति : १. प्रोग्रामरस्य व्यावसायिककौशलं पूंजीविपण्यविकासाय महत्त्वपूर्णं चालकशक्तिः अस्ति । ते प्रोग्रामिंग-प्रौद्योगिक्याः उपयोगं कुर्वन्ति यत् ते मार्केट्-समाधानं प्रदातुं शक्नुवन्ति, यथा व्यापार-तन्त्राणां अनुकूलनं, वित्तीय-उपकरणानाम् विकासः इत्यादयः, येन मार्केट्-दक्षतां सुरक्षां च प्रवर्धयन्ति
- बाजारस्य माङ्गल्यं प्रोग्रामरस्य नवीनतां चालयति : १. यथा यथा विपण्यमागधाः परिवर्तन्ते तथा तथा प्रोग्रामर्-जनाः निरन्तरं नूतनानि कौशल्यं ज्ञात्वा विपण्यपरिवर्तनानुसारं नवीनतां कर्तुं प्रवृत्ताः भवेयुः ।
यथा यदा प्रोग्रामरः कोडं लिखति तदा सः अन्ततः नित्यपरीक्षाणां परीक्षणानां च माध्यमेन इष्टतमं समाधानं प्राप्स्यति, तथैव पूंजीबाजारः अपि निरन्तरं नूतनानां विकासप्रतिमानानाम् अन्वेषणं करोति, अस्मिन् भूमिकायां प्रोग्रामर-जनाः अनिवार्याः सन्ति
"कार्यस्य" सफलता प्रोग्रामरस्य प्रयत्नस्य, मार्केट्-अवकाशानां च उपरि निर्भरं भवति:
- प्रौद्योगिकी नवीनतायाः विपण्यमागधायाश्च मध्ये संतुलनम् : १. प्रोग्रामर-जनानाम् वास्तविकमूल्यं निर्मातुं नूतनानां प्रौद्योगिकीनां निरन्तरं अन्वेषणं करणीयम्, तान् विपण्य-आवश्यकतासु प्रयोक्तुं च आवश्यकम् अस्ति ।
- पूंजीविपण्यस्य प्रोग्रामरस्य माङ्गल्यम् : १. प्रोग्रामर-जनाः विपण्य-प्रवृत्तिषु ध्यानं दातुं, पूंजी-बाजारे परिवर्तनं अवगन्तुं, अधिक-विकास-अवकाशान् प्राप्तुं स्वकार्य्ये समुचितं "कार्य"-दिशां अन्वेष्टुं च आवश्यकम्
अतः "कार्य"-अन्वेषणप्रक्रियायां प्रोग्रामर्-जनानाम् स्वस्य विकासं विपण्यमागधां च गृह्णीयात्, अन्ते सफलतां प्राप्तुं च निरन्तरं शिक्षितुं अन्वेषणं च करणीयम्