लोगो

गुआन लेई मिंग

तकनीकी संचालक |

मध्यम-बृहत्-एमपीवी-इत्येतयोः विक्रय-क्रमाङ्कनं प्रकाशितम् अस्ति : डेन्जा डी९ दृढतया “सिंहासनस्य” उपरि अस्ति ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेन्जा d9: विक्रयविजेता, दृढतया "सिंहासनं" धारयन्।

अगस्तमासे डेन्जा डी९ इत्यस्य विक्रयप्रदर्शनं प्रभावशाली अस्ति । विशालस्थानस्य, उच्चसुखस्य, मूल्यलाभानां च कारणेन अयं विपण्यां प्रियः, अनेकेषां परिवारानां प्रथमपरिचयः च अभवत् । यद्यपि गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे विक्रयः न्यूनः अभवत् तथापि समग्ररूपेण प्रदर्शनं अद्यापि उत्कृष्टम् अस्ति ।

टोयोटा सिएना : एकः पुरातनः क्लासिकः, अद्यापि लोकप्रियः

दीर्घकालं यावत् स्थापितायाः संयुक्तोद्यमकारकम्पन्योः क्लासिकमाडलरूपेण टोयोटा सिएना बहुसंख्यककारस्वामिभिः सर्वदा प्रियं भवति । अस्य विशालः स्थानं, उत्तमः आरामः च, टोयोटा-संस्थायाः गुणवत्ता-आश्वासन-सहितं न्यून-इन्धन-उपभोग-लाभैः च सह अस्य विपण्यां स्थानं ददाति ।

trumpchi m8: विक्रयः न्यूनः भवति, रणनीत्याः पुनर्विचारः आवश्यकः अस्ति

विपण्यां प्रतियोगी इति नाम्ना ट्रम्पची एम ८ इत्यस्य अपि अगस्तमासे दुर्बलविक्रयः अभवत् । यद्यपि तस्य समग्रविक्रयमात्रा अद्यापि निश्चितस्तरं धारयति तथापि स्वकालस्य तुलने विक्रयमात्रायां स्पष्टा अधोगतिप्रवृत्तिः दर्शिता अस्ति । एतत् विपण्यसंकेतं प्रतिनिधियति वा इति अस्माकं ध्यानं अर्हति।

buick gl8: नूतन ऊर्जा संस्करणम् अद्यापि लोकप्रियम् अस्ति

एकदा मध्यमाकारस्य एमपीवी-विपण्यस्य "ओवरलोर्ड्" आसीत् buick gl8 इदानीं प्रतियोगिभ्यः मार्केट्-परिवर्तनस्य, आव्हानानां च सामनां कुर्वन् अस्ति । तथापि नूतनपीढीयाः gl8 नूतन ऊर्जासंस्करणस्य अद्यापि उत्तमं विक्रयप्रदर्शनं वर्तते, यत् विपण्यां तस्य आकर्षणं सिद्धयति ।

नूतनानां घरेलुशक्तीनां उदयः : लान्टु ड्रीमर, जिक्रिप्टन् ००९, एक्सपेङ्ग एक्स९ इत्यादीनां उदयः

घरेलु-नवीन-ऊर्जा-एमपीवी-विक्रयणस्य अपि महती वृद्धिः अभवत् । lantu dreamer, jikrypton 009, xpeng x9 इत्येतयोः उदयेन मध्यम-आकारस्य mpv-विपण्ये नूतनं जीवनशक्तिः प्रविष्टा अस्ति ।

सारांशं कुरुत

अन्तिमेषु वर्षेषु मध्यम-आकारस्य एमपीवी-विपण्ये गहनाः परिवर्तनाः अभवन्, प्रतिस्पर्धा च अधिकाधिकं तीव्रा अभवत् । डेन्जा डी ९ अद्यापि "सिंहासनं" दृढतया धारयति, टोयोटा सिएना अद्यापि लोकप्रियः अस्ति, ट्रम्पची एम८ इत्यस्य रणनीत्याः पुनर्विचारस्य आवश्यकता वर्तते । नवीन ऊर्जा-एमपीवी-इत्यस्य उदयेन मध्यम-आकारस्य एमपीवी-विपण्ये अपि नूतनाः विकास-दिशाः आगताः सन्ति ।

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता