한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फू डिशेङ्ग इत्यनेन सह तस्याः साक्षात्कारः दैवस्य संयोगः आसीत्, ते कार्य-एककस्य छात्रावासस्य अन्तः आसन्, एकत्र सङ्गीतस्य परीक्षायाः सम्मुखीभवन्ति स्म, एकत्र प्रेमस्य माधुर्यं च अनुभवन्ति स्म परन्तु करियर-परिचय-प्रेम-विग्रहेभ्यः तेषां भाग्यं विभक्तम् । वेई वेइ इत्यस्य सङ्गीतयात्रा आव्हानैः, विकल्पैः च परिपूर्णा अस्ति ।
सङ्गीतस्य अनुसरणं कुर्वन् वेई वेइ अपि प्रेमस्य उतार-चढावम् अनुभवति स्म । फू डिशेङ्गस्य बांसुरीध्वनितः आरभ्य माइकलस्य पियानोस्वरपर्यन्तं तस्याः जीवनस्य अनुभवः सङ्गीतपृष्ठे राग इव अस्ति, उत्थान-अवस्था-विग्रहैः परिपूर्णः
तथापि दैवं सर्वदा नाटकेन परिपूर्णं भवति। यदा वेई वेई माइकल इत्यनेन सह मिलति तदा सः तस्याः कृते नूतनं जगत् उद्घाटयति । तेषां प्रेम सङ्गीतस्य स्वरेषु प्रकट्यते, यथा सङ्गीतप्रदर्शने सिम्फोनी, रोमान्स-राग-पूर्णा ।
माइकल इत्यनेन सह वेई वेई सङ्गीतस्य एकान्ततायाः बहिः गता, परन्तु प्रेमस्य दलदले अपि मार्गं नष्टवती । माइकलस्य वेई वेइ इत्यस्य प्रेम्णः शुद्धः आसीत् सः तस्याः कृते तलाकं कर्तुं चितवान्, परन्तु तत् अपूरणीयं दुःखम् अपि आनयत् ।
वेई वेइ इत्यस्य अनुभवः अपि अस्मान् वदति यत् जीवनस्य मञ्चे प्रेम सङ्गीतं च सरलधुनानि न सन्ति।
अन्ते वेई वेई स्वस्य समीपं प्रत्यागत्य स्वपुत्रत्रयेण सह नूतनजीवनस्य आरम्भं कर्तुं चितवान् । तस्याः बलं साहसं च जीवनस्य निम्नस्थानानि अतिक्रम्य अद्भुतजीवनं जीवितुं शक्नोति स्म ।