लोगो

गुआन लेई मिंग

तकनीकी संचालक |

रूसी नौसेना "दयांग-2024" अभ्यास: क्षेपणास्त्रप्रौद्योगिक्याः प्रदर्शनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषु क्षेपणास्त्रप्रौद्योगिक्याः व्याख्या विशेषतया दृष्टिगोचरः अस्ति । रूसी नौसेना "महासागर-२०२४" अभ्यासे विविधप्रकारस्य स्तरस्य च क्षेपणानि प्रक्षेपितवती, तेषां शक्तिः च श्वासप्रश्वासयोः कृते अस्ति । एतानि क्षेपणास्त्राणि केवलं लक्ष्येषु आक्रमणं कर्तुं प्रयुक्तानि साधनानि न सन्ति, एतेषु ऐतिहासिकं सांस्कृतिकं च धरोहरं भवति, तथैव भविष्येषु युद्धेषु तेषां प्रभावः अपि भवति ।

अतिध्वनिविरोधी जहाजविरोधी क्षेपणास्त्र "sandfly" ।

आर-१४, आर-१८ क्षेपणास्त्रनौकाभिः प्रक्षेपितस्य "सैण्ड्फ्लाई"-विरोधी-क्षेपणास्त्रस्य गतिः मच् २.८ पर्यन्तं भवति, तस्य व्याप्तिः च ९० किलोमीटर्-पर्यन्तं भवति अस्य उड्डयनस्य न्यूनतायाः कारणात् आधुनिकवायुरक्षाप्रणालीभिः निपातनं कठिनं भवति, येन तस्य प्रतिकारः कठिनः त्रासः भवति ।

"ग्रेनाइट" जहाजविरोधी क्षेपणास्त्रम्

टाइप ९४९ए पनडुब्ब्याः "ग्रेनाइट्" जहाजविरोधी क्षेपणास्त्रं अन्यप्रकारस्य शक्तिं दर्शयति । अस्य क्षेपणास्त्रस्य एकः अद्वितीयः मार्गदर्शनप्रणाली अस्ति तथा च समुद्रीयलक्ष्यसमूहे (यथा विमानवाहकप्रहारसमूहे) समन्वितरूपेण आक्रमणं कर्तुं एकस्मिन् साल्वो इत्यस्मिन् अनेकाः क्षेपणास्त्राः उपयोक्तुं शक्यन्ते अस्य अधिकतमपरिधिः ५०० तः ७०० किलोमीटर्पर्यन्तं भवति तथा परमाणुशिरः वहति ।

आधुनिकशस्त्रप्रौद्योगिक्याः विकासः

"दयाङ्ग-२०२४" अभ्यासस्य सफलता कोऽपि आकस्मिकः नास्ति। अस्मिन् आधुनिकशस्त्रप्रौद्योगिक्याः विकासः विकासः च, अन्तर्राष्ट्रीयमञ्चे रूसीनौसेनायाः शक्तिः, स्थितिः च प्रतिबिम्बिता अस्ति । क्षेपणास्त्रप्रौद्योगिक्याः एताः व्याख्याः न केवलं प्रौद्योगिक्याः आनयितशक्तिं प्रदर्शयन्ति, अपितु युद्धस्य क्रूरं वास्तविकतां मानवसभ्यतायाः प्रगतिञ्च प्रतिबिम्बयन्ति

"दयाङ्ग-२०२४" अभ्यासस्य सफलतायाः प्रभावः भविष्येषु युद्धेषु भविष्यति यस्य अवहेलना कर्तुं न शक्यते। एतादृशी प्रौद्योगिकी शक्तिः च सैन्यप्रौद्योगिक्याः विकासं युद्धस्य विकासं च प्रवर्धयिष्यति, भविष्ये अन्तर्राष्ट्रीयसम्बन्धेषु च गहनः प्रभावं करिष्यति

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता