한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अद्यापि विपण्यां केचन प्रश्नाः सन्ति, यथा मानकीकरणस्य अभावः तथा सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य च प्रकरणाः, तथैव पुनर्गठनयोजनानां परिकल्पने सूचनाप्रकटीकरणे च अधिकसुधारस्य आवश्यकता
अधिकप्रतिनिधिप्रकरणानाम् कार्यान्वयनस्य प्रवर्धनार्थं मार्गदर्शकरूपेण प्रकरणानाम् उपयोगं कुर्वन्तु
"विलयस्य, अधिग्रहणस्य पुनर्गठनस्य च एकः मार्गदर्शकः" एतादृशः "मार्गदर्शिका" अस्ति ए-शेयर सूचीकृतकम्पनीनां विलयनं लिस्टिंग् तथा अन्ये प्रकरणाः पुनर्गठनयोजनानां डिजाइनं कर्तुं आवश्यकतां विद्यमानानाम् सूचीकृतानां कृते सन्दर्भं प्रददति।
तदतिरिक्तं, "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखाः" स्पष्टतया विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं कुर्वन्ति यत् ते स्वस्य स्थायि-सञ्चालन-क्षमतां वर्धयितुं उच्च-गुणवत्ता-लाभप्रद-"कठिन-प्रौद्योगिकी"-उद्यमान् प्राप्तुं च केन्द्रीक्रियन्ते, येन अग्रे प्रचारः भवति पूंजीबाजारपुनर्गठनस्य विकासः।
पुनर्गठनप्रकरणानाम् मूल्यम् : नूतनमार्गाणां अन्वेषणं नूतनप्रतिस्पर्धात्मकलाभानां निर्माणं च
अन्तिमेषु वर्षेषु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां महती प्रगतिः अभवत्, यत्र सम्पत्तिक्रयणार्थं प्रमुख-सम्पत्त्याः पुनर्गठनस्य तथा च शेयर्स् (परिवर्तनीय-बाण्ड्-सहितस्य) निर्गमनस्य ६ प्रकरणाः प्रकटिताः, यत्र कुल-लेनदेन-राशिः २.३६४ अरब-युआन् अस्ति, तथा च लेनदेनस्य संख्या, परिमाणं च २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य अपेक्षया अतिक्रान्तम् अस्ति । तेषु मिण्ड्रे मेडिकल इत्यस्य हुइटाई मेडिकल इत्यस्य अधिग्रहणं, सहायककम्पनीषु अल्पसंख्यकहितं प्राप्तुं पुयुआन् जिंगडियन इत्यस्य शेयर् निर्गमनम् इत्यादयः प्रकरणाः सर्वे पुनर्गठनस्य जीवन्ततां दर्शयन्ति
नियामकनीतयः : निष्पक्षं स्थिरं च विपण्यवातावरणं निर्मातुं निरन्तरं प्रगतिः
नियामकप्राधिकारिणः पूंजीबाजारपुनर्गठनस्य स्वस्थविकासं अपि सक्रियरूपेण प्रवर्धयन्ति, भ्रमणं, सर्वेक्षणं, प्रशिक्षणगोष्ठी इत्यादीनां माध्यमेन बाजारसंस्थानां प्रश्नानाम् उत्तरं ददति, नीतिप्रचारं कार्यान्वयनसमर्थनं च प्रदाति।
तस्मिन् एव काले विनियमानाम् अनुसारं स्थापिताः विपण्य-उन्मुखाः लेनदेनव्यवस्थाः कार्यक्रम-नवाचाराः च विपण्यं सशक्तं कुर्वन्ति, अधिक-प्रतिनिधि-प्रकरणानाम् कार्यान्वयनं च प्रवर्धयन्ति
सर्वेषु सर्वेषु पूंजीबाजारपुनर्गठनं तीव्रविकासस्य चरणे अस्ति एषः न केवलं विपण्यप्रतिस्पर्धां वर्धयितुं प्रभावी उपायः अस्ति, अपितु अधिकनिष्पक्षस्य स्थिरस्य च विपण्यवातावरणस्य निर्माणस्य आधारं अपि स्थापयति ।