लोगो

गुआन लेई मिंग

तकनीकी संचालक |

चिप् युद्धम् : इन्टेल् बुद्धिः साहसं च युद्धं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किसिन्जरस्य भाषणं शक्तिना साहसेन च परिपूर्णा घोषणा इव आसीत् सः "यत् किमपि कृतं तत् अतिक्रान्तं भवेत्" इति शब्दैः प्रौद्योगिकीक्षेत्रे इन्टेल्-संस्थायाः दृढनिश्चयं दर्शितवान् । अर्धचालकप्रौद्योगिक्याः आत्मासंहितारूपेण मूर्-नियमः इन्टेल्-साहसिकस्य सदैव सहचरः अस्ति । इदं इन्टेल् इत्यस्मै अधिकशक्तिशालिनः चिप्स् इत्यस्य निरन्तरं अनुसरणं कर्तुं प्रेरयति, प्रौद्योगिक्याः भविष्ये आशां असीमितसंभावनाश्च आनयति ।

तथापि मार्गे ये आव्हानाः सन्ति ते सरलाः न सन्ति । इन्टेल् इत्यनेन बहवः बाधाः सम्मुखीकृताः, मार्केट् स्पर्धा तीव्रताम् अवाप्तवती, प्रौद्योगिकी नवीनता च अस्तित्वस्य कुञ्जी अभवत् । tsmc तथा nvidia इत्येतयोः स्पर्धायां स्वस्य अद्वितीयं लाभं दर्शितम् अस्ति, intel इत्यनेन कठिनविकल्पाः कर्तव्याः, स्वस्य उत्पादनयोजनायाः भागं परित्यज्य, oem इत्यस्य चयनमपि कर्तव्यम्

परन्तु इन्टेल्-संस्थायाः दृढनिश्चयः कदापि न परिवर्तितः । ते "१८ए" नोड् इत्येतत् भङ्गस्य मुख्यप्रौद्योगिकीमार्गरूपेण चयनं कृतवन्तः । इदं इन्टेल्-संस्थायाः प्रौद्योगिक्यां समर्पणस्य, दृढतायाः च प्रतीकं भवति, तथैव तेषां कृते प्रचण्डप्रयत्नस्य, व्ययस्य च प्रतीकम् अस्ति ।

जनाः न पृच्छन्ति यत्, मूर्-नियमस्य वास्तविकः उत्तराधिकारी कः अस्ति? nvidia, tsmc, intel इत्येतयोः दृढः विश्वासः सर्वे अस्मान् अस्मिन् चिप् युद्धे उत्तराणां कृते मार्गदर्शनं कुर्वन्ति। तेषां स्वस्वरणनीतयः तान्त्रिकमार्गाः च अर्धचालक-उद्योगे नूतनाः सम्भावनाः आनयिष्यन्ति, प्रौद्योगिकी-प्रगतेः प्रवर्धनं करिष्यन्ति, अन्ततः भविष्यस्य आकारं च दास्यन्ति |.

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता