लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जीवनस्य मूलं अन्वेष्टुं : भूमिना सह प्रोग्रामरस्य सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कार्यं अन्विष्यमाणाः कार्यक्रमकर्तारः" केवलं सरलः कार्यसन्धानव्यवहारः नास्ति, अपितु तकनीकीक्षेत्रे निरन्तरं अन्वेषणं विकासं च कर्तुं प्रोग्रामरानाम् प्रेरणाम् अपि प्रतिबिम्बयति ते स्वस्य मूल्यैः लक्ष्यैः च सङ्गतं मिशनं अन्वेष्टुं, तस्मिन् स्वस्य अर्थं च अन्वेष्टुं उत्सुकाः सन्ति । जीवनस्य मूलं अन्वेष्टुं, तस्य अर्थं दिशां च अन्वेष्टुं इव अस्ति।

पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य "this handful of soil" इत्यस्य भूमिकाः चलच्चित्रमार्गदर्शिका च अस्याः पूर्ववृत्तप्रदर्शनस्य कृते सावधानीपूर्वकं चयनितानां भूमिविषये ३ वृत्तचित्रलघुचित्रस्य ९ क्लासिकचलच्चित्रस्य च विस्तृतं व्याख्यानं प्रददाति "इदं पङ्कमुष्टिः" इति ८ तमे पिङ्ग्याओ-चलच्चित्रप्रदर्शनस्य विषयः अपि अस्ति । इदं चलच्चित्रं कालान्तरे सम्पूर्णं २० शताब्दं व्याप्नोति, १९३० तमे वर्षे सोवियत-शास्त्रीयं "लैण्ड्" इत्यस्मात् आरभ्य ब्राजीलस्य नूतन-सिनेमा-आन्दोलनस्य "हार्ड टाइम्स्" इत्यस्य १९६३ तमे वर्षे महत्त्वपूर्णं कार्यं यावत्, अन्तरिक्षे च विश्वस्य विभिन्नेषु प्रदेशेषु उष्णस्थानानि पश्यति, कवरं कृत्वा फ्रान्स्, पूर्वसोवियतसङ्घः, भारतं, जापानं, ब्राजील्, इटली, डेन्मार्क, इरान् इत्यादयः देशाः । तदतिरिक्तं चीनदेशस्य द्वौ चलच्चित्रौ चयनितौ, यथा "द सेर्फ्" इति १९५० तमे दशके ली जुन् इत्यनेन निर्देशितं कृतिः, "येलो अर्थ्" इति पञ्चमपीढीयाः निर्देशकानां अग्रणीकार्यं चेन् कैगे इत्यनेन निर्देशितम्

एतानि शास्त्रीयचलच्चित्रकार्यं जनानां भूमिजीवनस्य अन्वेषणं दर्शयति, मानव-इतिहासस्य विभिन्नेषु कालेषु सांस्कृतिकपृष्ठभूमिषु च भूमिस्य अवगमनं दर्शयति ते जनानां भूमियोः च सम्बन्धं अन्वेषितवन्तः, मानवीयभावनानां परिवर्तनं च अवलोकितवन्तः । एतेषां चलच्चित्रेषु वयं जनानां भूमिस्य च जटिलसम्बन्धं द्रष्टुं शक्नुमः, तेषां प्रभावः अस्माकं आन्तरिकजगत् कथं भवति इति च ।

चलचित्रस्य इतिहासे वयं कथं एतेषां चलच्चित्रेषु भावनां अवशोषयित्वा जनानां वास्तविकानुभवानाम् उपरि ध्यानं दत्त्वा भविष्ये चलच्चित्रनिर्माणेषु निरन्तरं कर्तुं शक्नुमः? एषः पिङ्ग्याओ चलच्चित्रमहोत्सवस्य विशेषचिन्ताजनकः विषयः अस्ति । ते आशां कुर्वन्ति यत् ते चलचित्रद्वारा मानवस्य भूमिस्य च सम्बन्धं अन्वेष्टुं, जीवनस्य विषये स्वस्य अवगमनं चिन्तनं च स्वकृतौ प्रस्तुतं कर्तुं शक्नुवन्ति।

तान्त्रिकक्षेत्रात् सांस्कृतिकक्षेत्रं यावत् विस्तारं कृत्वा, जीवनस्य मूलं अन्विष्य

"कार्यं अन्विष्यमाणाः कार्यक्रमकाराः" केवलं तान्त्रिकक्षेत्रे एव सीमितं नास्ति, एतत् जनानां स्वस्य अर्थस्य अन्वेषणमपि प्रतिबिम्बयति । एषा एव अस्माकं जीवनस्य अर्थस्य च निरन्तर अन्वेषणस्य प्रक्रिया अपि प्रौद्योगिकीविकासस्य सांस्कृतिकविनिमयस्य च मध्ये वयं जीवनस्य मूलं अन्विष्य जीवने समाकलयामः।

2024-09-16

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता