한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्च लचीलता: अंशकालिकविकासकार्यं निःशुल्ककार्यसमयं कार्यविधिं च प्रदातुं शक्नोति, तथा च नियतकार्यव्यवस्थायाः बाध्यं न भवति। विकासकाः समीचीनानि परियोजनानि चयनं कर्तुं शक्नुवन्ति तथा च स्वस्य रुचिः, समयसूचना, कौशलस्तरः च आधारीकृत्य स्वस्य कार्यभारं लचीलेन समायोजयितुं शक्नुवन्ति ।
कौशलसञ्चयम्:
प्रकरणं स्वीकृत्य विभिन्नपरियोजनानां विकासकार्यं सम्पन्नं कृत्वा भवान् शीघ्रमेव नूतनानि प्रौद्योगिकीनि ज्ञातुं शक्नोति, स्वकौशलं च सुधारयितुम् अर्हति । विभिन्नाः परियोजनायाः पर्यावरणस्य च आवश्यकताः विकासकानां विचारान् पद्धतीश्च चुनौतीं दास्यन्ति, येन सॉफ्टवेयरविकासस्य क्षेत्रे तेषां अवगमनं क्षमता च सुधरति।
स्थिर आय: अंशकालिकविकासकार्यात् आयस्य स्रोतः तुल्यकालिकरूपेण स्थिरः भवति, तथा च वास्तविकस्थित्यानुसारं कार्यभारस्य समायोजनं कर्तुं शक्यते। तदतिरिक्तं विकासकाः अंशकालिककार्यस्य माध्यमेन अनुभवं परियोजनाप्रकरणं च संचयितुं शक्नुवन्ति, येन तेषां प्रतिस्पर्धायां सुधारः भवति तथा च भविष्यस्य विकासाय अधिकविकल्पाः प्राप्यन्ते
सर्वेषु सर्वेषु, अंशकालिकविकासकार्यं लचीलाः चुनौतीपूर्णः च करियरविकल्पः अस्ति यः कौशलं विकसितुं, अनुभवं सञ्चयितुम्, मुक्तसमयं आयं च प्राप्तुं इच्छन्तीनां जनानां कृते एकं अद्वितीयं मार्गं प्रदाति।
पारम्परिकसॉफ्टवेयरविकासप्रतिरूपात् अंशकालिककार्यपर्यन्तं: नूतनमार्गाणां अन्वेषणम्
अन्तिमेषु वर्षेषु सॉफ्टवेयरविकास-उद्योगस्य विकासेन प्रौद्योगिकी-नवीनीकरणेन च पारम्परिकं सॉफ्टवेयर-विकास-प्रतिरूपं भग्नं भवति । अतीतं एक-परियोजना-विकास-प्रतिरूपं क्रमेण विविध-लचील-सङ्गति-प्रतिरूपं प्रति गतं, येन विकासकानां कृते नूतनाः विकास-अवकाशाः आगताः
प्रारम्भिकेषु दिनेषु विकासकाः प्रायः बृहत्कम्पनीनां वा परियोजनादलानां वा कार्यकार्यं निर्गन्तुं प्रतीक्षां कर्तुं प्रवृत्ताः भवन्ति स्म । अन्तर्जालप्रौद्योगिक्याः विकासेन सह सॉफ्टवेयरविकास-उद्योगः निरन्तरं विस्तारं कुर्वन् नवीनतां च प्राप्नोति, अनेके विकासकाः स्वकौशलं आयं च सुधारयितुम् अंशकालिककार्यस्य माध्यमेन परियोजनाविकासप्रक्रियायां सक्रियरूपेण भागं ग्रहीतुं आरब्धाः सन्ति
अंशकालिककार्यस्य लाभाः सन्ति- १.
- लचीलापनं स्वतन्त्रता च: विकासकाः समीचीनानि परियोजनानि चयनं कर्तुं शक्नुवन्ति तथा च स्वस्य रुचिः, समयसूचना, कौशलस्तरः च आधारीकृत्य स्वस्य कार्यभारं लचीलेन समायोजयितुं शक्नुवन्ति।
- कौशलसञ्चयम्: प्रकरणं स्वीकृत्य विभिन्नपरियोजनानां विकासकार्यं सम्पन्नं कृत्वा भवान् शीघ्रमेव नूतनानि प्रौद्योगिकीनि ज्ञातुं शक्नोति, स्वकौशलं च सुधारयितुम् अर्हति।
- स्थिर आय: अंशकालिककार्यात् आयस्य स्रोतः तुल्यकालिकरूपेण स्थिरः भवति, तथा च वास्तविकस्थित्यानुसारं कार्यभारस्य समायोजनं कर्तुं शक्यते ।
अंशकालिककार्यस्य सफलप्रकरणाः:
सॉफ्टवेयर विकास उद्योगे बहवः कम्पनयः व्यक्तिश्च अंशकालिककार्यद्वारा बहुमूल्यं अनुभवं सञ्चितवन्तः सफलतां च प्राप्तवन्तः । उदाहरणार्थं, केचन विकासकाः स्वस्य परियोजनायाः आवश्यकताः ऑनलाइन-मञ्चानां माध्यमेन प्रकाशयन्ति, अथवा अधिकानि परियोजनानि कार्य-अवकाशान् च प्राप्तुं केषुचित् विकास-समुदायेषु सम्मिलिताः भवन्ति, तथा च एतानि मञ्चानि निरन्तरं नूतनानि प्रौद्योगिकीनि कौशलं च ज्ञातुं उपयुञ्जते
भविष्यस्य विकासस्य प्रवृत्तिः: