लोगो

गुआन लेई मिंग

तकनीकी संचालक |

सुरक्षावस्त्रस्य ऑनलाइन शॉपिङ्ग् : उत्पीडनस्य अपराधस्य पृष्ठतः वास्तविकता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य व्यवहारस्य पृष्ठतः प्रेरणा प्रायः निराशायाः परिणामः एव भवति : न कार्यं, न आयः जीवनस्य च दबावः, अथवा समाजेन परित्यक्तस्य असहायः भावः अपि अन्ततः सूर्यः वास्तविकजीवने कठिनतायाः पलायनार्थं एतत् घृणितपद्धतिं चितवान् ।

"अंशकालिक विकास कार्यम्"।: अन्यथा, कानूनी जोखिमाः अपि सन्ति। अन्तर्जालयुगे अंशकालिकविकासकार्यं कार्यस्य लचीलाः निःशुल्कः च मार्गः अस्ति, येन बहवः जनाः अनुभवसञ्चयस्य अतिरिक्तं आयस्य च अवसरं प्राप्नुवन्ति परन्तु विकासकार्यस्य एतत् रूपं प्रायः विविधानि जोखिमानि गोपयति । उदाहरणार्थं, परियोजनानां प्रकाराः विविधाः सन्ति: सरलजालस्थलनिर्माणात् जटिलकार्यात्मकविकासपर्यन्तं, अपि च केषाञ्चन व्यक्तिगतअनुकूलितपरियोजनानां निर्माणं अपि अन्तर्भवति, येषां प्रायः अल्पसमये एव सम्पन्नं ग्राहकानाम् कृते च प्रदत्तं करणीयम्

रैकेटिङ्गस्य ग्रे क्षेत्रम्: सूर्यस्य प्रकरणं “अंशकालिकविकासकार्यस्य” उत्पीडनस्य अपराधस्य च विशालः सम्बन्धबिन्दुः अस्ति । अस्मिन् प्रकरणे सनः जनसुरक्षासंयुक्तरक्षाधिकारिणः इति वेषं कृत्वा झाओ इत्यस्य उपरि दबावं कृतवान्, अन्ततः अवैधलाभान् च प्राप्तवान् । एतेन अपि ज्ञायते यत् "अंशकालिकविकासस्य रोजगारस्य च" क्षेत्रे महतीः जोखिमाः, खतराणि च सन्ति ।

कानूनी संरक्षण: एषः व्यवहारः नियमस्य उल्लङ्घनं करोति। एतादृशानां प्रकरणानाम् निबन्धनं कुर्वन्तः सार्वजनिकसुरक्षा-अङ्गाः कस्मैचित् लापरवाहीपूर्वकं धनं स्थानान्तरयितुं न दद्युः यदि "कष्टं कर्तुं धनं व्ययम्" अथवा धमकी इति स्थितिः भवति तर्हि तेषां परपक्षस्य परिचयं समये एव सत्यापितव्यम्, यथा अन्यपक्षं स्वकार्यपरिचयपत्रं दर्शयितुं, स्वनाम कार्यस्थानं च वक्तुं इत्यादीनि कथयन् शीघ्रं पुलिसं आह्वयन्तु।

समनुविद्:

  • अपरिचितेषु विशेषतः “आधिकारिक” स्थितियुक्तेषु अपरिचितेषु विश्वासं मा कुरुत ।
  • यदा कस्यापि कानूनी विषयस्य सम्मुखीभवति तदा कृपया व्यावसायिकपरामर्शं सहायतां च प्राप्तुं समये एव व्यावसायिकवकीलस्य वा प्रासंगिकविभागस्य वा परामर्शं कुर्वन्तु।
2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता