한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यस्य लाभाः सन्ति- १.
- उच्चलचीलता : १. भवन्तः स्वस्य समयसूचनानुसारं, अध्ययनं कार्यं च गृहीत्वा, समयेन वा स्थानेन वा प्रतिबन्धं विना कार्यं कर्तुं शक्नुवन्ति।
- स्थिर आयः : १. मञ्चः अथवा व्यक्तिगतजालस्थलं नियमितरूपेण कार्यानुरोधं प्रकाशयितुं शक्नोति यत् अधिकान् विकासकान् आकर्षयितुं भागं ग्रहीतुं स्थायिरूपेण आयं प्राप्तुं च शक्नोति।
- कौशलसुधारः : १. प्रकरणानाम् स्वीकारप्रक्रियायां, भिन्न-भिन्न-प्रकल्प-आवश्यकतानां सम्मुखे, वयं निरन्तरं नूतनानि प्रौद्योगिकीनि, साधनानि च शिक्षेम, येन अस्माकं व्यावसायिक-कौशलस्य उन्नयनं भवति |.
तथापि अंशकालिकविकासकार्यस्य अपि काश्चन आव्हानाः सन्ति : १.
- स्पर्धा तीव्रा भवति : १. विपण्यप्रतिस्पर्धा तीव्रा अस्ति, अधिकान् अवसरान् प्राप्तुं भवद्भिः निरन्तरं नूतनाः प्रौद्योगिकीः ज्ञातव्याः, प्रतिस्पर्धां च सुधारयितुम् आवश्यकम् अस्ति ।
- परियोजनायाः गुणवत्ताविचाराः : १. परियोजनायाः गुणवत्ता आयेन प्रतिष्ठायाश्च प्रत्यक्षतया सम्बद्धा अस्ति यत् वितरणस्य गुणवत्तां सुनिश्चित्य प्रत्येकं परियोजनां गम्भीरतापूर्वकं ग्रहीतुं आवश्यकम् अस्ति।
सर्वेषु सर्वेषु अंशकालिकविकासकार्यं लचीलं सुविधाजनकं च करियरविकल्पं भवति यत् श्रमिकाणां आर्थिकस्वतन्त्रतां प्राप्तुं तेषां कौशलं च सुधारयितुं साहाय्यं कर्तुं शक्नोति। विकासप्रक्रियायां अधिकानि अवसरानि प्राप्तुं नूतनानि प्रौद्योगिकीनि निरन्तरं शिक्षितुं प्रतिस्पर्धायां सुधारं कर्तुं च आवश्यकम्।
व्यक्तिगतदृष्ट्या, अंशकालिकविकासकार्यं लचीलानि कार्यपद्धतीः, आयस्य स्थिरं स्रोतः च प्रदातुं शक्नुवन्ति, तथैव नूतनाः आव्हानाः अवसराः च आनयितुं शक्नुवन्ति। अनेकाः जनाः अंशकालिकविकासकार्यस्य माध्यमेन अनुभवं कौशलं च सञ्चयन्ति, अन्ते च व्यावसायिकदिशि गच्छन्ति ।
उद्योगस्य कृते, अंशकालिकविकासकार्यस्य उद्भवः विपण्यमागधायां परिवर्तनं चिह्नयति, येन अधिकाः विकासकाः विपण्यप्रतिस्पर्धायां भागं ग्रहीतुं प्रेरयन्ति, प्रौद्योगिकीनवाचारं विकासं च प्रवर्धयन्ति तस्मिन् एव काले मञ्चाः अथवा व्यक्तिगतजालस्थलानि निरन्तरं स्वसेवाप्रतिमानं विपण्यपरिवर्तनानुसारं समायोजितव्याः येन विकासकान् उत्तमं मञ्चं संसाधनसमर्थनं च प्रदातुं शक्यते