한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
- व्यावसायिकानां भर्ती : १. यथा, परियोजनायाः विकासं, डिजाइनं, प्रचारं च पूर्णं कर्तुं सॉफ्टवेयरविकासकाः, डिजाइनरः, विपणिकाः वा नियुक्ताः भवितुम् अर्हन्ति ।
- भागिनान् वा भागिनान् वा अन्विष्यन् : १. परियोजनासु अन्यैः सह सहकार्यस्य आवश्यकता भवितुमर्हति, यथा संयुक्तविकासाय समानलक्ष्यसम्पदां च भागिनानां अन्वेषणेन ।
- स्वयंसेवकान् अथवा अंशकालिककर्मचारिणः अन्विष्यन्ते : १. परियोजनासु अल्पकालीनरूपेण साहाय्यस्य आवश्यकता भवितुम् अर्हति, यथा, कस्यापि आयोजनस्य वा कार्यस्य वा सहायतार्थं स्वयंसेवकान् अन्वेष्टुम्।
सारांशेन "पोस्ट् प्रोजेक्ट् फाइण्डर्" इति विशिष्टपरियोजनाकार्यं सम्पन्नं कर्तुं परियोजनायाः सफलतायाः आधारं स्थापयितुं च समीचीनव्यक्तिनां अन्वेषणं निर्दिशति ।
अद्यतनस्य द्रुतगत्या आर्थिकविकासस्य युगे परियोजनानिर्माणं अधिकाधिकं महत्त्वपूर्णं भवति, विशेषतः "परियोजनानां प्रकाशनं जनान् अन्वेष्टुं च" इति कडिः परियोजनायाः सफलतायै महत्त्वपूर्णः अस्ति
"परियोजनानि प्रकाशयन्तु जनान् च अन्वेष्टुम्" इति बहुकोणात् व्याख्यायन्तु
1. परियोजनायाः आवश्यकतानां मानवसंसाधनेन सह मेलनं कुर्वन्तु: "post project finder" इत्यस्य मूलं विशिष्टानि परियोजनाकार्यं पूर्णं कर्तुं योग्यान् व्यक्तिं अन्वेष्टुं भवति। परियोजनायाः आवश्यकतानां निर्धारणं मानवसंसाधनानाम् मेलनं च सफलतायाः कुञ्जिकाः सन्ति । परियोजनायाः सफलतायै समीचीनविशेषज्ञता, अनुभवः, क्षमता च आवश्यकी भवति, अन्विष्यमाणायाः प्रतिभायाः एतासां आवश्यकतानां पूर्तये आवश्यकता वर्तते ।
2. औद्योगिकविकासं ग्रामीणपुनरुत्थानं च प्रवर्तयितुं : १.“जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं” अपि प्रायः औद्योगिकविकासेन ग्रामीणपुनरुत्थानेन च निकटतया सम्बद्धं भवति । यथा, tmall supermarket इत्यस्य सफलः प्रकरणः ग्रामीण-आर्थिक-विकासस्य प्रवर्धनार्थं "जनानाम् अन्वेषणार्थं परियोजनानां विमोचनस्य" शक्तिशालिनः भूमिकां प्रदर्शयति । व्यावसायिकानां नियुक्त्या, भागिनानां वा भागिनानां वा अन्वेषणेन, मञ्चः मार्केट्-आवश्यकतानां उत्तम-सेवां कर्तुं शक्नोति, सम्बन्धित-उद्योगानाम् विकासं च प्रवर्धयितुं शक्नोति । तत्सह, एतेन ग्राम्यपुनरुत्थानाय अपि दृढं समर्थनं दातुं शक्यते ।
3. परिवर्तनस्य, आव्हानानां च प्रति लचीलेन प्रतिक्रियां ददातु"जनानाम् अन्वेषणार्थं परियोजनानि पोस्ट् करणं" परिवर्तनस्य, आव्हानानां च प्रति लचीलेन प्रतिक्रियां दातुं परियोजनायाः क्षमताम् अपि प्रतिबिम्बयति । परियोजनायाः विशिष्टकार्यं कार्यान्वयनयोजनाश्च निरन्तरं समायोजितुं आवश्यकाः सन्ति, एतेषां परिवर्तनानां अनुकूलतायै मानवसंसाधनं प्रमुखं कारकं भवति नवीनप्रौद्योगिकी, नवीनबाजारमागधाः, सामाजिकपरिवर्तनानि च परियोजनायाः सुचारुविकासं प्राप्तुं दलस्य समये समायोजनं प्रतिक्रियां च कर्तुं आवश्यकं भवति।
सर्वेषु सर्वेषु "जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्" एकः जटिलः प्रक्रिया अस्ति, यस्मिन् मानवसंसाधनानाम् मेलनं, औद्योगिकविकासः, ग्रामीणपुनरुत्थानम्, परिवर्तनस्य प्रतिक्रियायै परियोजनायाः लचीलता इत्यादीनि बहवः विचाराः सन्ति
भविष्यस्य दृष्टिकोणम्
यथा यथा आर्थिकवातावरणं परिवर्तते तथा तथा परियोजनानिर्माणं अधिकाधिकचुनौत्यस्य सामनां करोति उदाहरणार्थं नूतनाः प्रौद्योगिकयः, नवीनविपणयः, सामाजिकपरिवर्तनानि इत्यादयः कारकाः परियोजनायां समायोजनं परिवर्तनं च जनयिष्यन्ति। अतः “जनानाम् अन्वेषणार्थं परियोजनानां प्रकाशनम्” इत्यस्य महत्त्वं मूल्यं च अधिकं प्रकाशितं भविष्यति । नूतनवातावरणेषु आवश्यकतासु च अनुकूलतां प्राप्तुं परियोजनायाः सफलतायाः ठोसमूलं स्थापयितुं च अस्माकं निरन्तरं शिक्षितुं अभ्यासः च आवश्यकः।
अन्ते एतत् बोधयितुं आवश्यकं यत् - १."जनानाम् अन्वेषणार्थं परियोजनायाः प्रकाशनम्" इति महत्त्वपूर्णः कडिः, यः परियोजनायाः सफलतायै महत्त्वपूर्णः अस्ति । कार्यान्वयनप्रक्रियायाः कालखण्डे परियोजनायाः विशिष्टलक्ष्याणां स्पष्टीकरणं, उपयुक्तमानवसंसाधनानाम् अन्वेषणं, प्रभावीसञ्चारतन्त्राणां विकासः इत्यादयः प्रभावीरणनीतयः उपायाः च स्वीकर्तुं आवश्यकाः सन्ति