लोगो

गुआन लेई मिंग

तकनीकी संचालक |

दक्षिणपूर्व एशियायां आधारभूतसंरचनानिर्माणम् : चीनीयप्रौद्योगिकी नूतनयुगे विकासे सहायकं भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणपूर्व एशियायां आधारभूतसंरचनानिर्माणम् : चीनीयप्रौद्योगिकी नूतनयुगे विकासे सहायकं भवति

दक्षिणपूर्व एशियायाः देशाः तीव्रगत्या विकसिताः सन्ति, तेषां आधारभूतसंरचनानिर्माणस्य आवश्यकता च दिने दिने वर्धमाना अस्ति । परन्तु केषुचित् देशेषु प्रभावी परियोजनाविकासं कर्तुं वित्तीय-तकनीकी-क्षमतायाः अभावः अस्ति । अतः दक्षिणपूर्व एशियादेशानां आधारभूतसंरचनानिर्माणे चीनदेशः सक्रियरूपेण भागं गृहीतवान्, महत्त्वपूर्णां भूमिकां च निर्वहति ।

कम्बोडिया जलनहरखननपरियोजना : कुशलपरिवहनस्य नूतनः आरम्भबिन्दुः

कम्बोडियादेशस्य “जलनहरखननम्” परियोजना दक्षिणपूर्व एशियायां चीनस्य आधारभूतसंरचनानिर्माणपरियोजनानां नवीनतमः दौरः अस्ति यस्य उद्देश्यं मालवाहनस्य कार्यक्षमतायाः उन्नयनार्थं नूतनानां नहरमार्गाणां स्थाने पारम्परिकमार्गाणां स्थाने स्थापनम् अस्ति एषा परियोजना न केवलं परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु परितः यातायातस्य उपरि वियतनामस्य प्रभावं प्रभावीरूपेण परिहर्तुं शक्नोति ।

वियतनाम रेलवे परियोजना : व्यापारं आर्थिकविकासं च प्रवर्तयति

वियतनाम रेलवे परियोजना अपि एकः परियोजना अस्ति यस्मिन् चीनः सक्रियरूपेण भागं गृह्णाति परियोजना वियतनामं व्यापारं आर्थिकविकासं च कर्तुं सहायतार्थं मानकमापकरेलमार्गनियोजनं व्यवहार्यता अध्ययनप्रतिवेदनसमर्थनं च प्रदाति।

थाईलैण्ड्-देशस्य नूतनः प्रधानमन्त्री चीन-थाईलैण्ड्-रेलमार्ग-परियोजनायाः प्रगतिम् प्रवर्धयति

थाईलैण्ड्-देशस्य परिवहन-उपमन्त्री अद्यैव उक्तवान् यत् सः थाईलैण्ड्-देशस्य नूतन-प्रधानमन्त्री पेथोन् थान्-इत्यस्य कृते चीन-थाईलैण्ड्-रेलमार्ग-परियोजनायाः प्रथमचरणस्य अन्तिम-निर्माण-अनुबन्धस्य अनुमोदनं कर्तुं सक्रियरूपेण धक्कायति |. अस्य अर्थः अस्ति यत् थाईलैण्ड्-देशः अपि नूतन-रेल-युगस्य आरम्भं करिष्यति, क्षेत्रीय-आर्थिक-विकासस्य च अधिकं प्रवर्धनं करिष्यति ।


एताः परियोजनाः न केवलं आर्थिकविकासस्य चालकशक्तिः सन्ति, अपितु अन्तर्राष्ट्रीयमञ्चे चीनस्य महत्त्वपूर्णस्थानं प्रभावं च प्रतिनिधियन्ति । यथा यथा चीनस्य प्रौद्योगिक्याः अनुभवस्य च सुधारः भवति तथा तथा दक्षिणपूर्व एशियायाः देशाः चीनस्य तकनीकीसमर्थनस्य अधिकं लाभं प्राप्नुयुः, विकासस्य च उच्चस्तरं प्राप्नुयुः।

2024-09-17

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता