한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे शङ्घाई-अन्तर्राष्ट्रीय-चिकित्सा-उपकरण-प्रदर्शने मिण्ड्रे मेडिकल-इत्यनेन स्वस्य डिजिटल-बुद्धिमान्-परिवर्तन-परिणामानां प्रदर्शनं कृतम्, तथा च, ए.आइ. एषा प्रौद्योगिकी चिकित्सा अभिलेखानां व्याख्यानं, स्थितिपरिवर्तनस्य अभिलेखनं, चिकित्साप्रतिबिम्बविश्लेषणं च कर्तुं चिकित्सकानाम् सहायतायै बृहत् आदर्श-एल्गोरिदम्-उपयोगं करोति, येन चिकित्सादक्षतायां सटीकतायां च महती उन्नतिः भवति
तदतिरिक्तं, मिण्ड्रे मेडिकल इत्यनेन टेनसेण्ट् इत्यनेन सह अपि सहकार्यं कृत्वा गम्भीर-परिचर्यायाः कृते बुद्धिमान्-सहायतां प्रदातुं गम्भीर-परिचर्यायाः एकं विशालं प्रतिरूपं विकसितम् अस्ति, एतत् गम्भीर-परिचर्या-कृते बुद्धिमान् सहायकं भविष्यति, निरन्तरं च आँकडा-सञ्चयस्य माध्यमेन शिक्षितुं अनुकूलनं च करिष्यति |.
नीतिस्तरस्य राज्यस्य खाद्य-औषध-प्रशासनेन औद्योगिकविकासे "अवरोधकबिन्दून्" "कठिनताः" च दूरीकर्तुं एआइ, नवीनचिकित्साजीवसामग्री, उच्चस्तरीयचिकित्साप्रतिबिम्बनं, चिकित्सारोबोट् च चतुर्णां प्रमुखसमर्थनक्षेत्राणां स्पष्टतया समर्थनं कृतम् अस्ति २०२४ तमे वर्षात् राज्यस्य खाद्य-औषध-प्रशासनेन कुलम् २७ अभिनव-चिकित्सा-उपकरणानाम् अनुमोदनं कृतम्, येषु शल्यचिकित्सा-रोबोट्, कृत्रिम-बुद्धि-चिकित्सा-उपकरणाः, हृदय-फुफ्फुस-समर्थन-सहायक-प्रणाल्याः इत्यादीनि बहुक्षेत्राणि सन्ति
एतेषां नीतीनां प्रौद्योगिकीनां च प्रचारेन चिकित्सासेवायाः डिजिटल-बुद्धिमान् परिवर्तनं अधिकं सक्रियं जातम् ।
विपण्यमागधा निरन्तरं वर्धते : १. globalmarketinsights इति प्रतिवेदनानुसारं ai + चिकित्सासेवायाः विपण्यस्य आकारः आगामिषु कतिपयेषु वर्षेषु निरन्तरं विस्तारं प्राप्स्यति, तथा च २०३२ तमे वर्षे ७० अरब अमेरिकीडॉलर् यावत् भवितुं शक्नोति इति अपेक्षा अस्ति एषा प्रवृत्तिः चिकित्सा-उद्योगे कृत्रिम-बुद्धि-प्रौद्योगिक्याः महत्त्वं, अनुप्रयोग-संभावनाञ्च अपि प्रतिबिम्बयति ।
**भविष्यस्य दृष्टिकोणः:**मिन्द्रे मेडिकल इत्यनेन डिजिटल-बुद्धिमान् परिवर्तने महती प्रगतिः कृता, भविष्यस्य चिकित्साविकासाय दिशामार्गदर्शनं प्रदत्तं, चिकित्सा-उद्योगस्य विकासाय नूतनं विश्वं च निर्मितम्। भविष्ये एआइ-प्रौद्योगिक्याः निरन्तर-उन्नयनेन, वर्धमान-बाजार-माङ्गल्याः च सह डिजिटल-चिकित्सा अधिकं विकसितं भविष्यति, रोगिणां कृते अधिक-कुशल-सटीक-उपचार-विकल्पान् च आनयिष्यति |.